Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
34-3454
तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा, सारयससिसकलसोमवयणा, सूरा, तेल्लोकनिग्गयप | मेयमिति भावः, उन्मानं तुलाकर्षादि, बीजादीनां शाल्यादीनां देशकालौचित्येनोत्पत्तिनिष्पत्तिः॥३॥ चतुर्थ्यादिगाथाचतुष्कमुत्तानार्थ |॥७॥ सर्वभक्तीनां सर्वेषां वस्त्रादिगतानां भक्तिविशेषाणां रंगाणां मञ्जिष्टा-कुसुम्मादीनां धातूनां लोहादीनां ॥८॥ जगति त्रयो वंशा|स्तीर्थकर १चक्रि२ बलवासुदेव३सत्का एषु यद्भाव्य-भावि पुराणमतीतं, उपलक्षणत्वाद्वर्तमानं च शिल्पशतं-घट १ लोह २ चित्रक ३
वस्त्र ४ नापित ५ शिल्पानां प्रत्येकं विंशतिभेदत्वात् , कर्माणि-कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदेन त्रीणि ९ शिलाः स्फाटि| कादयः१० आवरणानां खेटकादीनां सर्वापि युद्धनीतिःव्यूहरचनादिलक्षणा दण्डनीतिः सामादिचतुर्की॥११॥ त्रुटिताङ्गानामातोयानां | एषामुत्पत्तिराख्यायते-अन्ये च ते पूर्वोक्ताः पदार्थाः सर्वेऽपि नवसु निधिषूत्पद्यन्ते साक्षादेवेति व्याख्यानयन्ति ॥१२॥ प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानमवस्थानं येषां ते अष्टचक्रप्रतिष्ठानाः प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः-उच्चस्त्वं येषां ते वैडूर्यमणिकपाटाः मञ्जूषासंस्थानसंस्थिताः सदैव गङ्गामुखेऽवस्थिताः भरतविजयानन्तरं चक्रिणा सह पाताले चक्रिपुरमनुगताः ॥१३॥ शशिसूरचक्राकाराणि लक्षणानि चिह्नानि येषा ते शशिसूरचक्रलक्षणाः, प्राकृतत्वाजसु लोपः, अनुरूपा समाऽविषमा वदनोपपत्तिारघटना येषां तेऽनुसमवदनोपपत्तिकाः ॥१४॥ आवासा-आश्रया आधिपत्याय-आधिपत्यनिमित्तमक्रेयाः नाऽधिपत्यं क्रयेण लभ्यं इति | भावः ॥१५॥ इति नवनिधिस्वरूपं प्रवचनसारोद्धारवृत्तितो वर्णितमिति ॥
समृद्धो-भृतो विभूतिभिः कोशो भाण्डागारं येषां ते तथा त्रयः समुद्राश्चतुर्थो हिमवान् तान् यावत् अन्तःवरूपं आज्ञा येषां ते | तथा, चतुर्भिः अंशः हस्त्यश्वरथपदातिलक्षणैः सेनाभिः समनुगम्यमानो मार्गों येषां ते तथा । पुनस्तदेव दर्शयति तुरगाणां अश्वानां
5 45454-%-5

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204