Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 145
________________ रयणचक्करयणप्पहाणा, नवनिहिवइणो, समिद्धकोसा, चाउरंता, चाउराहिं सेणाहिं समणुजातिजमाणमग्गा, | लीन चिल्लगं ज्ञेयं तैः शोभमानं वा तदेव राजमानं-दीप्तमानं येषां ते तथा। तेजसा कृत्वा दिवाकर इव दीप्ताः-मासुराः। शरत्का लोत्पन्नं नवं उत्पद्यमानास्वथं यत् स्तनितं मेघगर्जितं तद्वत् मधुरः-श्रोत्रसुखकृत् गम्भीरो भूरिकालस्थायी स्निग्ध-स्नेहल इष्टतरो | घोषः-खरो येषां ते तथा । वाचनान्तरे सागरनवे वरसागरनिनाया दृश्यते । उत्पन्नानि-प्राप्तानि समस्तरत्नानि तैःप्रधानाः, रत्नानि चतुर्दश तद्यथा 'सेणावइ १ गाहावइ २ पुरोहिय ३ तुरग ३ वडई ५। ___ गय ६ इत्थी ७चकं ८ छत्तं ९ चम्म १० मणि ११ कागणि १२ खग्ग १३ दंडोय १४ ॥१॥ चतुर्दश रत्नानि पुनः सेनापत्यादीनि । तत्र सेनापतिर्गङ्गासिन्धुपरपारविजयसमर्थः परैरप्रतिहतशक्तिः ॥१॥ गृहपतिहोचितशाल्यादिसर्वधान्यानां फलानां शाकानां च तत्कालमेव कर्ता सकलचक्रिसैन्यस्यापि पुरयिता च प्रस्तावे ॥२॥ पुरोधाः सर्वक्षद्रोपद्रवशांतिकृत् ॥३॥ गजवाजिनौ प्रकृष्टवेगपराक्रमौ ॥४॥५॥ वर्धकिरवसरे सत्त्वरमेव समग्रसार्वभौमसैन्यस्याऽपि यथा | विलोक्यमानभवनविरचनाद्यलंकर्मीण उन्मग्ना-निमग्नायुग्मनिम्नगासुगमपद्याकृच्च ॥६॥ स्त्रीरत्नं सर्वातिशायिकामसुखनिधानं ॥७॥ चक्रं सहस्रारं व्यामप्रमाणं सर्वायुधप्रधानममोघं च ॥८॥ ब्याममात्रं छत्र प्रभुहस्तस्पर्शात् द्वादशयोजनविस्तारि बैताढयोत्तरभाग-4 वतिम्लेच्छानुरोधि मेघकुमारोपसृष्टवारिधारानिवारि नवनवतिसहस्रकाञ्चनशलाकाग्रथितं काञ्चनमयोद्दण्डदण्डमण्डितं, बस्तिपदेशे १ मुद्रित प्रवचनसारोद्धारपृष्ठ ५० तमे न्यस्तगाथाविवरणमेतद् SAKAALCHIROSCALA

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204