Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
चक्रवर्ति
वर्ण
सू-१५
भरह-णग-णगर-णियम-जणवय-पुरवर-दोणमुह-खेड-कब्बड-मडंब-संवाह-पट्टणसहस्समंडियं थिमियमेप्रश्नव्याकरण ज्ञानवि० वृत्तिः
| लिख्यते चक्रिऋद्धिस्वरूप
यक्षाणां षोडशसहस्री सेवावी, तत्र चतुर्दशसु रत्नेषु एकैकः सहस्रः, चक्रिणः स्कन्धयोद्वौ, तथा द्वात्रिंशत् सहस्राश्च मुकुटबद्ध॥६७||
* राजानः सेवाकर्तारः, चतुःषष्ठिसाहस्रयः अन्तःपुरपुरन्ध्रथः एकलक्षाऽष्टाविंशतिसहस्राश्च वाराङ्गनास्तस्यैव भोग्याः, द्वात्रिंशत्सहस्राणि
देशानां, द्वासप्ततिसहस्राणि महापुराणि, अष्टाचत्वारिंशत्सहस्राणि पत्तनानि, नवनवतिसहस्राणि द्रोणमुखानि, षट्त्रिंशत्सहस्राणि वेला| कूलानि, चतुर्दशसहस्राः जलपथाः, एकविंशतिसहस्राः संनिवेशाः, द्वात्रिंशत्सहस्रथः महानगर्यः, षोडशसहस्रयः राजधान्यः, षोडशस| हस्राणि खेटानि, चतुर्विंशतिसहस्राणि मडम्बानि, तावन्ति एव कर्बटानि, चतुर्दशसहस्राणि संशधनानि, षोडशसहस्राः रत्नाकराः, नवनवतिसहस्राः सुवर्णाद्याकराः, विंशतिसहस्राः सामान्याकराः, षोडशसहस्राणि द्वीपाः, षट्पञ्चाशदन्तरद्वीपाः, षण्णवतिकोटयो ग्रामाः, एकोनपश्चाशत्सहस्राण्युद्यानानां, एकोनपश्चाशत् कुराज्यानि, पोडशसहस्राणि म्लेच्छराज्यानि, चतुरशीतिलक्षाणि प्रत्येकं गजाश्वरथानां, षण्णवतिकोव्यः पत्तयः, सर्वसैन्ये त्वष्टादशकोटयोऽश्वाः, मन्त्रीश्वराणां चतुर्दशसहस्री, पण्डितानामशीतिसहस्री, तलारक्षाः सूत्रधाराश्च प्रत्येकयोः चतुरशीतिसहस्री, नियोगिनां कोटित्रयं, कौटम्बिकानां कोटिसप्तकं, त्रिणि शतानि षष्ठिश्च सूपकाराश्चक्रिभोज्यार्थ, अन्ये षट्त्रिंशत्कोट्यः सूपकाराः, षट्त्रिंशत्कोटथश्चाभरणधारकाः, चतुःषष्टिसहस्राः कल्याणमहाकल्याणकारकाः, षट्त्रिंशत्कोटयोऽङ्ग मर्दाः, त्रिलक्षाः शस्त्रधराः, पञ्चलक्षा दीपिकाधराः, तिस्रः कोटय आतोद्यानि, चतुरशीतिलक्षाणि निःस्वानानि, दशकोटयः पताकाः,
RECHGXXCA5%
ARARININ
॥६७॥

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204