________________
असंजमो ६ परधणंमि गेही ७ लोलिकं ८ तकरसणंति य ९ अवहारो १० हत्थलहुसणं ११ पावकम्मकरणं १२ तेणिकं १३ हरणविप्पणासो १४ आदियणा १५ लुंपणा धणाणं १६ अप्पचओ १७ अवीलो १८ अक्-17 खेवो १९ खेवो २० विक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ आससणाय वसणं २६ इच्छामुच्छा य २७ तण्हागेहि २८ नियडिकम्मं २९ अपरच्छंतिविय ३० तस्स एयाणि एकलौल्यं-८। तस्करत्वं नित्यं तत्करणाशयत्वात् ९ अपहारः-परधनस्येति गम्यं १० परधनहरणेन कुत्सितो हस्तो यस्याऽस्तीति तद्भावो हस्तलघुत्वं ११ पापकर्मणः करणं १२ स्तैन्यं तस्करस्यैव कर्म १३ हरणेन-परद्रव्यहरणेन विमणाशो भवति १४ आदानं परधनस्येति गम्यं १५ लोपना-अवच्छेदन अर्थात् परधनस्य शुभाशयस्य वा १६ । अप्रत्ययः-अविश्वास जनकत्वात् १७ परेषां अवपीडनं इति अवपीडः १८ आक्षेपः परधनस्येति गम्यं १९ क्षेपः परहस्तात द्रव्यस्य प्रेरणं २०विक्षेपः-विशेषेण तदेव २१ कूटतुलादीनां अन्यथाकरणं २२ कुले मालिन्यहेतुत्वात् मषिः २३ कांक्षा परद्रव्यस्येति गम्यं २४ लालपनं गर्हितालाप: प्रार्थना चाटुकारः दीनभाषणशीलः २५ आशसमाय-विनाशनाय व्यसनं व्यसनहेतुत्वात् व्यसनं २६ । इच्छा च-परधनं प्रत्यभिलाषा मूर्छा-तत्रैव गाढाऽभिष्वंगरूपा तहेतुत्वाददत्तग्रहणं २७ तृष्णा-माप्तद्रव्यस्याऽव्ययेच्छा गृद्धिश्चाऽमाप्तस्य माप्तिर्वाञ्छा २८ निकृतेर्मायायाः कर्म निकृतिकर्म २९ अविद्यमानानि परेषामक्षीणि दृष्टव्यतया यत्र तदपरोक्ष-अप्रत्यक्ष सर्वेषामित्यर्थः ३०। यस्य स्वरूप प्राग्वर्णितं तस्याऽदत्तादानस्य एतानि इत्यादिकानि नामधेयानीत्यर्थः भवन्ति त्रिंशत् अदत्तादानस्य ? पापेन-अपूण्य
१ लालचीओ इति लोकभाषा