Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
प्रश्नव्याक
वमाणणफेणं, तिब्वखिंसणपुलंपुलप्पभूयरोगवेयण-पराभवविणिवातफरुसधरिसणसमावडिय-कठिणकम्मपत्थ- ४३अधर्मद्वारे रण ज्ञान
रतरंगरंगंतनिच्चमच्चुभयतोयपटुं, कसायपायालकलससंकुलं, भवसयसहस्सजलसंचयं, अणंतं, उव्वेवणयं, अ- चौरिकाफलं वि० वृत्तिः णोरपारं, महन्भयं, भयंकर, पइभयं, अपरिमियमहिच्छकलसमतिवाउवेगउद्धम्ममाण-आसापिवासपायाल
सू-१२ कामरतिरागदोस-बंधणबहुविहसंकप्पविपुलदगरयरयंधकारं, मोहमहावत्तभोगभममाण गुप्पमाणुच्छलंत बहुग॥५७||
पुन कीदृशे ? अपमानमेवाऽपूजनमेव फेनो यत्र तं, तीव्रखिसनं अत्यर्थनिंदा पुलत्ति अनवरतोद्भूताः प्रभूता-बहुला या रोगवेदनास्ताश्च परिभवः-पराभवं तस्य विशेषेण विनिपातः पतनं तस्य स्पर्शः-प्रसभं घर्षणानि निष्ठुरवचनानि निर्भर्त्सनानि तानि समापतितानि-समापन्नानि येभ्यस्तानि तथा च तानि, कठिनानि कर्कशानि दुर्भेदानीत्यर्थः कर्माणि-ज्ञानावराणीयादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणाः तैः कृत्वा तरङ्गवत् चलनं नित्यं-ध्रुवं मृत्युमरणं भयश्चेह लोकादि तदेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा ततः कर्मधारयः। अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणं तथा बहुव्रीहिः कार्यः। कष्यन्ते हिंस्यन्ते प्राणिन इति कषः संसारः तस्य आयो लाभः कषायाः-क्रोधादयस्त एव पातालाः-पातालकलशाः महत्तमाश्च केयूर १ यूप २ इश्वर ३ वडवा ४ प्रमुखास्तैः संकुलो यः स तथा तं, भवसहस्राण्येव जलसंचयो यत्र स तं । अनन्तं-अक्षयं नित्यत्वात् अनन्तं, उद्वेगजनक-उद्वेगकर,न अकि तटवत् परतटमिति अणोरपारं, महाभयजनकं दुस्तरत्वाद, भयकर-मत्स्यादिबाहुल्या प्रतिभयं विशेषणत्रयं एकार्थ। पुन कीशं? अपरिमिता-अपरिमाणा ये महेच्छा-बृहदभिलाषा अविरतजनास्तेषां कलुषा-अशुद्धा या मतिः स एव वायुवेगस्तन उद्धम्ममाणत्ति
॥५७॥ 18 उत्पाटथ[य]मानं यत् तथा तस्य,आशा अप्राप्तार्थस्य संभावना पिपासा-लब्धार्थकाक्षास्ता एव पातालं जलबहुलं पातालाः वातेभ्यःया कामरतिः

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204