________________
प्रश्नव्याक-5 मिच्छापच्छाकडं च १२ साती उ १३ उच्छन्नं [उच्छृत्तं] १४ उकूलं च १५ अ १६ अब्भक्खाणं च १७ किब्बिसं अधर्मद्वारे १८ वलयं १९ गहणं च २० मम्मणं च २१ नूमं २२निययी २३ अप्पञ्चओ२४ असंमओ२५ असञ्चसंधत्तणं २६ वि
समृषावादस्य वि० वृत्तिः वक्खो२७'उवहीयं २८ उवहि असुद्धं २९। अवलोवोत्ति ३०,'बिइयस्स इमाणि एवमाइयाणि एयाणि नामधेन्जाणि
स्वरूपम् ॥२६॥
नामानि च अतएव अपगतसत्यार्थमिति निरत्ययमवत्थयं ७, विद्वेषो-मत्सरस्तस्माद् गर्हते गीते वा ८, अनृजें वक्र ९, कल्कं पापं तत्करणं१०, सू-६ | पश्चना दृष्टिवञ्चनं ११, मिथ्यात्वादिनिराकृतं मिच्छापच्छाकरण न्यायवादिमिर्धारितं १२, सातिः-अविश्वासः १३, शब्दं-विरूपं 8/ इति पाठेतु स्वदोषाणामाच्छादनं परगुणानामावरणं उच्छन्नं अन्यार्थभाषणं वा न्यूनाधिकत्वं उत्सूत्रं १४, उकलं अथवा सरितप्रवाहतव्यद् ऊर्च वहति तथा मार्गतटादुपरि वहति १५, आर्त्त-ऋतस्य पीडितस्येदं वचनं आतै १६, असददोषारोपणमभ्याख्यानं १७, किल्बिषस्य पापस्य हेतुत्वात् किल्विषं १८,वलयमिव वक्रत्वाद वलयं १९, गहनमिव दुर्लक्ष्यचित्तत्वाद्गहनं २० अस्फुटत्वाद मन्मनमिव मन्मनं २१, परगुणाच्छादनार्थपिधानमेव पिधानं नुमं २२, मायया परगुणाच्छादनं तथा स्वमायायाः छादनं निःकृतिः २३, अप्रत्ययः प्रत्ययाभावः २४, असम्यग् आचारः असम्मतः २५, असत्यं अलीकं संदधाति-अविच्छिन्नं करोतीति असत्यसन्धस्तद्भावोऽस्येति असत्यसन्धत्वं मृषेव भाषणं २६, सत्यस्य सुनृतस्य विपक्ष २७, उपधिर्माया तस्या गृहं आधारभूतत्वात् २८, असत्पदानि अस्मिन्निति अशुद्ध उवहियं इति पाठे जिनाज्ञामतिक्रामणशीलमिति अथवा उपधिः-सावयं तेनाशुद्धं उपध्यशुद्धं २९, अलपनं अवलोपः ३०, ॥ द्वितीयस्य अधर्मद्वारस्य इमानि कथितानि नामानि एतादृशानि वस्तुगत्या गुणेन वा नामधेयानि
१ अवहीयं आणाइयं क संक्षिके २ अविय तस्स पयाणि पवमादीणि क संक्षिके ३ ओलवयु इति लोक भाषा.
॥२५॥