Book Title: Prakrit Vigyan Pathmala Margdarshika
Author(s): Somchandravijay Gani
Publisher: Surendranagar Jain SMP Tapagachha Sangh
View full book text
________________
५५ પંડિત પણ મૂર્ખાઓને ખુશ કરી શકતા નથી.
बुहा वि मुरुक्खे न पीणन्ति ।
बुधा अपि मूर्खान् न प्रीणयन्ति । સાધુઓ કામ, ક્રોધ અને લોભને જીતે છે.
समणा कामं, कोह, लोहं च जिणन्ति ।
____ श्रमणाः काम, क्रोध, लोभं च जयन्ति । पार शस्त्रो ३३ छ. वीरो सत्थाई खिवइ । वीरश्शस्त्राणि क्षिपति । અમે બે સંઘની સાથે તીર્થ તરફ જઈએ છીએ. - अम्हो दो संघेण सह तित्थं गच्छिमो ।
आवां द्वौ सधेन सह तीर्थं गच्छावः । વાચાલ માણસ કાંઈ પણ કરી શકતો નથી.
मुहरो जणो किमवि न करेइ ।
मुखरो जनः किमपि न करोति । तत्य oret छ, ते पंडित छे. जो तत्त्वं मुणइ, सो बुहो अत्थि ।
यस्तत्त्वं जानाति, स बुधोऽस्ति ।