Book Title: Prakrit Vigyan Pathmala Margdarshika
Author(s): Somchandravijay Gani
Publisher: Surendranagar Jain SMP Tapagachha Sangh
View full book text
________________
जह "छप्पआ उप्पलाणं रसं पिविरे, ताई च न पीलंति, तह समणा संति । यथा षट्पदा उत्पलानां रसं पिबन्ति, तानि च न पीडयन्ति, तथा श्रमणाः सन्ति । જેમ ભમરાઓ કમળોનો રસ પીવે છે અને તેઓને પીડા કરતા नथी, तेम साधुसो बोय छे. . जो खमइ, सो धम्म सुछ आराहेइ ।
यः क्षमते, स धर्म सुष्ठ आराध्यति । જે ક્ષમા કરે છે, તે ધર્મને સારી રીતે આરાધ છે.
'श्र-वीसामो (विश्रामः) 'र्ष-कासओ (कर्षकः) श-संफासो (संस्पर्शः)
ध्व-वीसुं (विष्वक्) 'श्व-आसो (अश्वः) 'ष्प-नीसित्तो (निष्क्तिः ) वीससइ (विश्वसिति)
स्य-सस्सं (शस्यम्) श-मणासिला (मनश्शिला) स्व-विकासरो (विकस्वरः) ध्य-सीसो (शिष्यः)
स्स-नीसहो (निस्सहः) અપવાદ-કોઈ ઠેકાણે આ નિયમ લાગતો નથી. ત્યારે (૪૪-૪૫) નિયમાનુસાર शे५ २खेर श-ष-स प्रयोगने अनुसार द्विप थाय छे. श्य-आवस्सयं(आवश्यकम्) । ष्य'-सिस्सो (शिष्यः) श्य-नस्सइ (नश्यति)
र्ष-कस्सओ (कर्षकः) 'श्र-विस्सामो (विश्रामः)
ष्ष-निस्सित्तो (निष्षिक्तः) श्व-अस्सो (अश्वः)
स्य-सस्सं (शस्यम्) श्व-विस्सइ (विश्वसिति) । स्व-विकस्सरो (निकस्वरः) श्श'-मणस्सिला (मनश्शिला) | 'स्स-निस्सहो (निस्सहः)
४४. संयुत प्यानो प्रथम १२ को क्-ग्-ट्-ड्-त्-द्-प-य-श्-स् भने क,- प लोय तो लो५ थाय छ, दो५ च्या ५७ी शेष व्यंYन, तेमा સંયુક્ત વ્યંજનને સ્થાને થયેલો આદેશભૂત વ્યંજન જો શબ્દની આદિમાં ન હોય તો તિ થાય છે, (દિત થયેલ વ્યંજન વર્ગીય બીજે કે ચોથો અક્ષર હોય તો વિના