Book Title: Prakrit Vigyan Pathmala Margdarshika
Author(s): Somchandravijay Gani
Publisher: Surendranagar Jain SMP Tapagachha Sangh
View full book text ________________
४०७
लिह् (लिह्) या2. लिह, लेह (लिख्) म. लुण् (लू) अ५. लुब्भ् (लुभ्य) दोन ४२पो. लुह् (मृज्) पो, साई 5२{, सुंछपुं.
वंच् (वञ्च्) ४ा, छेत२. वंछ (वाञ्छ्) i७j, ७२७. वंद् (वन्द्) पहन २j, नम. वक्खाण (व्याख्यानय्) व्याध्यान
કરવું, સ્પષ્ટ સમજાવવું. वच्च् (व्रज्) . वज्ज् (वर्जय्) त्या २पो. वज्जर् (कथ्) हे. वट् (वृत्-व) पपु खो वड्द (वृध्-वर्ध,) १५j. वण्ण् । (वर्णय) qमारा, वन्न् । वर्णन ५२. वय (वद्) मो. वर् (वृ-वृ) १२j, ५संह २. वरिस् (वृष्) १२स, वृष्टि ३२वी. वलग्ग् (आ+रुह्) यaj, पण ववस् (व्यव+सो) प्रयत्न 5२पो. वस् (वस्) १सयुं, २९. वसीकुण् ।(वशी+कृ) शमां 5२. वसीकर् ।
वह (वह्) १९, Arj. वागर् (वि+आ+कृ) हे,
मोर, प्रतिपादन ७२j. वाय् (वाचय) वाय, मrg,
मा . वाहर् (वि+आ+ह) मोब, j,
मोबा. विउव्व् (वि+कृ) मना१, २j,
पिपु. विक्किण् । (वि+क्री) पेय, विक्के । यो ७२पो. विज्ज् (विद्-विद्य) खो, ५. विज्झ् । (व्यध्-विध्य) वी५j, विंध् ।
५ ६२वो. विढव् (अ) GIF २j,
મેળવવું, પેદા કરવું. विण्णव् (विज्ञपय्) विनंती १२वी,
प्रार्थना ३२वी. वियस् (वि+कस्) पिस पापो. विरम् (वि+रम्) 22. वि+राय (वि+राज्) शोम. विलव् (वि+लव्) विवा५ ३२पो, रो. विलस् (वि+लस्) विलास १२वो. विवाह (वि+वाहय्) सन २q1. वि+सीय. (वि+सीद्) मे २पो. विहर् (वि+ह) विजार ७२पो.
Loading... Page Navigation 1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496