________________
४०७
लिह् (लिह्) या2. लिह, लेह (लिख्) म. लुण् (लू) अ५. लुब्भ् (लुभ्य) दोन ४२पो. लुह् (मृज्) पो, साई 5२{, सुंछपुं.
वंच् (वञ्च्) ४ा, छेत२. वंछ (वाञ्छ्) i७j, ७२७. वंद् (वन्द्) पहन २j, नम. वक्खाण (व्याख्यानय्) व्याध्यान
કરવું, સ્પષ્ટ સમજાવવું. वच्च् (व्रज्) . वज्ज् (वर्जय्) त्या २पो. वज्जर् (कथ्) हे. वट् (वृत्-व) पपु खो वड्द (वृध्-वर्ध,) १५j. वण्ण् । (वर्णय) qमारा, वन्न् । वर्णन ५२. वय (वद्) मो. वर् (वृ-वृ) १२j, ५संह २. वरिस् (वृष्) १२स, वृष्टि ३२वी. वलग्ग् (आ+रुह्) यaj, पण ववस् (व्यव+सो) प्रयत्न 5२पो. वस् (वस्) १सयुं, २९. वसीकुण् ।(वशी+कृ) शमां 5२. वसीकर् ।
वह (वह्) १९, Arj. वागर् (वि+आ+कृ) हे,
मोर, प्रतिपादन ७२j. वाय् (वाचय) वाय, मrg,
मा . वाहर् (वि+आ+ह) मोब, j,
मोबा. विउव्व् (वि+कृ) मना१, २j,
पिपु. विक्किण् । (वि+क्री) पेय, विक्के । यो ७२पो. विज्ज् (विद्-विद्य) खो, ५. विज्झ् । (व्यध्-विध्य) वी५j, विंध् ।
५ ६२वो. विढव् (अ) GIF २j,
મેળવવું, પેદા કરવું. विण्णव् (विज्ञपय्) विनंती १२वी,
प्रार्थना ३२वी. वियस् (वि+कस्) पिस पापो. विरम् (वि+रम्) 22. वि+राय (वि+राज्) शोम. विलव् (वि+लव्) विवा५ ३२पो, रो. विलस् (वि+लस्) विलास १२वो. विवाह (वि+वाहय्) सन २q1. वि+सीय. (वि+सीद्) मे २पो. विहर् (वि+ह) विजार ७२पो.