Book Title: Prakrit Vigyan Pathmala Margdarshika
Author(s): Somchandravijay Gani
Publisher: Surendranagar Jain SMP Tapagachha Sangh
View full book text
________________
६४ જેઓ જિનેશ્વરનું વચન ઉલ્લંઘન કરે છે, તેઓ સુખ પામતા નથી.
जे जिणस्स वयणं अइक्कमेन्ति ते सुहं न पावेन्ति ।
ये जिनस्य वचनमतिक्रमन्ते, ते सुखं न प्राप्नुवन्ति । तुं विनयी सारी शत शोले छे. तुं विणएण सुठ्ठ छज्जसे ।
त्वं विनयेन सुष्ठु शोभसे । तेने [455२ लोगो से पाने नि छ. तं धिद्धि, सो सव्वं निंदइ ।
. तं धिग् धिक्, स सर्वान् निन्दति । તે ધાન્ય વેચે છે અને ઘણું દ્રવ્ય કમાય છે
सो धन्नं विक्कइ, बहुं च दव्वं विढवेइ ।
स धान्यं विक्रीणाति, बहु च द्रव्यमुपार्जयति । तुं तेने शेयर निटे छ. तुं तं मुहा निंदेसि । त्वं तं मिथ्या निन्दसे । શિષ્યો હંમેશા સૂત્રોનાં અધ્યયનોની આવૃત્તિ કરે છે.
सीसा सया सुत्ताणं अज्झयणाई परावट्टन्ति ।
शिष्याः सदा सूत्राणामध्ययनानि परावर्तन्ते । भागने ५ पसंद ५3 छ. वच्छस्स दुद्धं रुच्चइ । वत्साय दुग्धं रोचते । ।