Book Title: Prakrit Vigyan Pathmala Margdarshika
Author(s): Somchandravijay Gani
Publisher: Surendranagar Jain SMP Tapagachha Sangh
View full book text
________________
८४ अंगाराणं कज्जेण चंदणस्स तरुं को डहेइ ? |
__ अङ्गाराणां कार्येण चन्दनस्य तरुं को दहति ? | अंगना म १3 (1) यंहनना आउने ओर भागे ?. मच्चुस्स सो पमाओ जं जीवो *जियइ निमेसं पि ।
मृत्योः स प्रमादो यज्जीवो जीवति निमेषमपि । મૃત્યુનો તે પ્રમાદ છે કે જેથી જીવ પલકારા માત્ર પણ જીવે છે. गिम्हस्स मज्झण्हे भाणुस्स तावो अईव तिक्रवो होइ, पुव्वण्हे अवरहे य मंदो होइ । ग्रीष्मस्य मध्याह्ने भानोस्तापोऽतीव तीक्ष्णो भवति, पूर्वाणेऽपराणे च मन्दो भवति । ગ્રીષ્મઋતુના દિવસના મધ્યભાગમાં સૂર્યનો તાપ અત્યંત તીવ્ર હોય છે, દિવસના પૂર્વ ભાગમાં અને દિવસના પાછલા ભાગમાં મંદ હોય છે. गोयमाओ गणिणो "पण्हाणमुत्तरं जाणिमो । - गौतमाद् गणिनः प्रश्नानामुत्तरं जानीमः ।
ગૌતમ ગણધર પાસેથી અમે પ્રશનોનો ઉત્તર જાણીએ છીએ. गुरुस्स विणएण मुरुक्खो वि पंडिओ होइ ।
गुरोविनयेन मूर्योऽपि पण्डितो भवति । ગુરુના વિનય વડે મૂર્ખ પણ પંડિત થાય છે.
* जियइ- ११५ पातु खोपाथी इस ये छ. अन्यथा जीयइ प्रयोग थाय छे.
६१, ने शोमा श्न-ष्ण-स्न-हन-हण-क्ष्ण खोय तो तनो ह थाय छे, नेमा सूक्ष्म न म नो ५ ण्ह पाय छ भने हल नो ल्ह थाय छे.
श्न-पण्हो (प्रश्नः) । ण-पुव्वण्हो (पूर्वाणः) 'ष्ण-जिण्हू (जिष्णुः) |क्ष्ण-सण्हं (श्लक्ष्णम्) स्न-जोण्हा (ज्योत्स्ना) | म-सण्हं (सूक्ष्मम्) स्न-हाइ (स्नाति) हल-पल्हाओ (प्रलादः) न-जण्हू (जह्नः) । आल्हाओ (आह्लादः)