Book Title: Prakrit Vigyan Pathmala Margdarshika
Author(s): Somchandravijay Gani
Publisher: Surendranagar Jain SMP Tapagachha Sangh
View full book text
________________
२८२
सच्चं च्चिय वयं जस्स सो सच्चवओ । बहुव्रीहि: ।
त्वं कथयसि, इदं पुस्तकं ममाऽस्ति तव मित्रं च कथयति, अदः पुस्तकं तस्याऽस्ति, ततो युवयोः सत्यव्रतः कोऽस्ति ? |
તે માણસે આ છોકરાઓને અને પેલી છોકરીઓને બધાં ફળો આપી દીધાં. सो जणो इमेसि बालाणं अमूणं च कन्नगाणं सव्वफलाई दाहीअ । सव्वाइं च ताइं फलाई सव्वफलाई । ( कर्मधारयः) ।
स जन एभ्यो बालेभ्यः, अमूभ्यश्च कन्यकाभ्यः सर्वफलान्यददात् । રાજા એકદમ બોલી ઉઠ્યો કે પેલા માણસો કોણ છે ?, કયાંથી આવે છે ?, અને મારી પાસે તેઓને શું કામ છે ?
राया सहसा बोल्लीअ, इमे जणा के संति ?, कत्तो आगच्छन्ति, मम समीवे तेसिं किं कज्जं अस्थि ।
राजा सहसाऽब्रवीद्, इमे जनाः के सन्ति ?, कुत आगच्छन्ति मम समीपे तेषां किं कार्यमस्ति ? |
१ एग - एअ एक्क-इक्क
२ दो } (द्वि)जे
પાઠ ૨૫ મો સંખ્યાદર્શક શબ્દો.
(एक) खेड
३ ति (त्रि) भाग
४ चउ (चतुर्) यार ५ +पंच (पञ्चन्) पाय
थाय छे.
६ छ (षष्) छ
७ सत्त सग (सप्तन्) सात
८ अट्ठ (अष्टन्) आठ
९ नव ( नवन्) नव
}
१० दस
(दशन्) ६श
१२ दुवालस, बारह | ( द्वादशन् ) जार
बारस
+ आर्षमा 'पंच' नो 'पण', 'अट्ठ' नो अड, 'अट्ठारहूं' नो अट्ठार पाएग
दह
११ ८" एगारह ] (एकादशन्) एगादस अगियार
૮૫ સંખ્યાવાચક શબ્દમાં અસંયુક્ત ર્' નો 'ૐ' થાય છે અને દશના 'શ' નો