SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २८२ सच्चं च्चिय वयं जस्स सो सच्चवओ । बहुव्रीहि: । त्वं कथयसि, इदं पुस्तकं ममाऽस्ति तव मित्रं च कथयति, अदः पुस्तकं तस्याऽस्ति, ततो युवयोः सत्यव्रतः कोऽस्ति ? | તે માણસે આ છોકરાઓને અને પેલી છોકરીઓને બધાં ફળો આપી દીધાં. सो जणो इमेसि बालाणं अमूणं च कन्नगाणं सव्वफलाई दाहीअ । सव्वाइं च ताइं फलाई सव्वफलाई । ( कर्मधारयः) । स जन एभ्यो बालेभ्यः, अमूभ्यश्च कन्यकाभ्यः सर्वफलान्यददात् । રાજા એકદમ બોલી ઉઠ્યો કે પેલા માણસો કોણ છે ?, કયાંથી આવે છે ?, અને મારી પાસે તેઓને શું કામ છે ? राया सहसा बोल्लीअ, इमे जणा के संति ?, कत्तो आगच्छन्ति, मम समीवे तेसिं किं कज्जं अस्थि । राजा सहसाऽब्रवीद्, इमे जनाः के सन्ति ?, कुत आगच्छन्ति मम समीपे तेषां किं कार्यमस्ति ? | १ एग - एअ एक्क-इक्क २ दो } (द्वि)जे પાઠ ૨૫ મો સંખ્યાદર્શક શબ્દો. (एक) खेड ३ ति (त्रि) भाग ४ चउ (चतुर्) यार ५ +पंच (पञ्चन्) पाय थाय छे. ६ छ (षष्) छ ७ सत्त सग (सप्तन्) सात ८ अट्ठ (अष्टन्) आठ ९ नव ( नवन्) नव } १० दस (दशन्) ६श १२ दुवालस, बारह | ( द्वादशन् ) जार बारस + आर्षमा 'पंच' नो 'पण', 'अट्ठ' नो अड, 'अट्ठारहूं' नो अट्ठार पाएग दह ११ ८" एगारह ] (एकादशन्) एगादस अगियार ૮૫ સંખ્યાવાચક શબ્દમાં અસંયુક્ત ર્' નો 'ૐ' થાય છે અને દશના 'શ' નો
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy