SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ५५ પંડિત પણ મૂર્ખાઓને ખુશ કરી શકતા નથી. बुहा वि मुरुक्खे न पीणन्ति । बुधा अपि मूर्खान् न प्रीणयन्ति । સાધુઓ કામ, ક્રોધ અને લોભને જીતે છે. समणा कामं, कोह, लोहं च जिणन्ति । ____ श्रमणाः काम, क्रोध, लोभं च जयन्ति । पार शस्त्रो ३३ छ. वीरो सत्थाई खिवइ । वीरश्शस्त्राणि क्षिपति । અમે બે સંઘની સાથે તીર્થ તરફ જઈએ છીએ. - अम्हो दो संघेण सह तित्थं गच्छिमो । आवां द्वौ सधेन सह तीर्थं गच्छावः । વાચાલ માણસ કાંઈ પણ કરી શકતો નથી. मुहरो जणो किमवि न करेइ । मुखरो जनः किमपि न करोति । तत्य oret छ, ते पंडित छे. जो तत्त्वं मुणइ, सो बुहो अत्थि । यस्तत्त्वं जानाति, स बुधोऽस्ति ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy