________________
(બે) હાથ વડે તમે પુષ્પ ગ્રહણ કરો છો.
हत्थेहिं तुन्भे पुष्फाइं गिण्हइत्था ।
हस्ताभ्यां यूयं पुष्पाणि गृह्णीथ । સાધુ જ્ઞાન વિના સુખ મેળવતા નથી.
समणा नाणं विणा सुहं न. पावेन्ति ।
श्रमणा ज्ञनं विना सुखं न प्राप्नुवन्ति । અમે સ્તોત્રો વડે જિનેશ્વરની સ્તુતિ કરીએ છીએ. अम्हे थोत्तेहिं जिणं थुणिमो ।
वयं स्तोत्रैर्जिनं स्तुमः । सुम्यो स०१० नोने निहे छ. सढो सज्जणे निंदेइ ।
____शठः सज्जनान् निन्दति । Bाध्याय सूत्रोनो उपदेश ४२ छ. उवज्झायो सुत्ताई उवदिसइ ।
उपाध्यायः सूत्राण्युपदिशति । भूपा 43 १त्री माणे छे. मुक्खो दीवेण वत्थाई दहइ ।
मूर्यो दोपेन वस्त्राणि दहति । અમે પુષ્પો વડે જિનબિંબની પૂજા કરીએ છીએ. अम्हे पुप्फेहिं जिणबिंबं अच्चेमो ।
वयं पुष्पैर्जिनबिम्बमर्चामः । માણસ ધર્મવડે સર્વ ઠેકાણે સુખ પામે છે.
जणो धम्मेण सव्वत्थ सुहं लहइ ।
__जनो धर्मेण सर्वत्र सुखं लभते । ૪૦ શબ્દની અંદર સ્ત્ર અને નો થાય છે. અને આદિમાં હોય તો , थाय छे. (२/५३) 'ष्प-पुप्फ (पुष्पम्)
स्प-फासो (स्पर्शः) 'ष्य-निप्फावो (निष्पापः)
स्प-फंदणं (स्पन्दनम्) 'स्प-बिहप्फई (बृहस्पतिः)
स्प-फद्धा (स्पर्धा)