SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ (બે) હાથ વડે તમે પુષ્પ ગ્રહણ કરો છો. हत्थेहिं तुन्भे पुष्फाइं गिण्हइत्था । हस्ताभ्यां यूयं पुष्पाणि गृह्णीथ । સાધુ જ્ઞાન વિના સુખ મેળવતા નથી. समणा नाणं विणा सुहं न. पावेन्ति । श्रमणा ज्ञनं विना सुखं न प्राप्नुवन्ति । અમે સ્તોત્રો વડે જિનેશ્વરની સ્તુતિ કરીએ છીએ. अम्हे थोत्तेहिं जिणं थुणिमो । वयं स्तोत्रैर्जिनं स्तुमः । सुम्यो स०१० नोने निहे छ. सढो सज्जणे निंदेइ । ____शठः सज्जनान् निन्दति । Bाध्याय सूत्रोनो उपदेश ४२ छ. उवज्झायो सुत्ताई उवदिसइ । उपाध्यायः सूत्राण्युपदिशति । भूपा 43 १त्री माणे छे. मुक्खो दीवेण वत्थाई दहइ । मूर्यो दोपेन वस्त्राणि दहति । અમે પુષ્પો વડે જિનબિંબની પૂજા કરીએ છીએ. अम्हे पुप्फेहिं जिणबिंबं अच्चेमो । वयं पुष्पैर्जिनबिम्बमर्चामः । માણસ ધર્મવડે સર્વ ઠેકાણે સુખ પામે છે. जणो धम्मेण सव्वत्थ सुहं लहइ । __जनो धर्मेण सर्वत्र सुखं लभते । ૪૦ શબ્દની અંદર સ્ત્ર અને નો થાય છે. અને આદિમાં હોય તો , थाय छे. (२/५३) 'ष्प-पुप्फ (पुष्पम्) स्प-फासो (स्पर्शः) 'ष्य-निप्फावो (निष्पापः) स्प-फंदणं (स्पन्दनम्) 'स्प-बिहप्फई (बृहस्पतिः) स्प-फद्धा (स्पर्धा)
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy