________________
आयारो परमो धम्मो, "आयारो ‘परमो तवो । "आयारो "परमं 'नाणं, "आयारेण न होइ "किं ? |॥ १ ॥
आचारः परमः धर्मः, आचारः परमं तपः । आचारः परमं ज्ञानम, आचारेण किं न भवति ? ॥ १ ॥
આચાર શ્રેષ્ઠ ધર્મ છે, આચાર ઉત્તમ તપ છે. આચાર પરમ જ્ઞાન છે, આચાર વડે શું નથી ? ૧.
गुजराती ।योनुं प्राकृत-संस्कृत 514 भासने ५ आपे छ. मयणो जणं बाहए । मदनो जनं बाधते यंट्र 43 2151 शोले छ. चंदेण गयणं छज्जइ । चन्द्रेण गगनं शोभते જન્મ વડે બ્રાહ્મણ થતો નથી, પણ આચાર વડે થાય છે.
"जम्मेण बंभणो न होइ, अवि आयारेण होइ ।
जन्मना ब्राह्मणो न भवति, अप्याचारेण भवति । दो भासने पी3 छे. लोहो जणं पीलइ । लोभो जनं पीडयति । राणामो न्याय 43 २०१५ ३२ छ. निवा नायेण रज्जं करेन्ति ।
नृपा न्यायेन राज्यं कुर्वन्ति । પાપ વડે મનુષ્ય નરકમાં જાય છે અને ધર્મ વડે સ્વર્ગમાં જાય છે.
पावेण जणो नरयं गच्छइ, धम्मेण य सग्गं गच्छइ ।
पापेन जनो नरकं गच्छति, धर्मेण च स्वर्गं गच्छति । भोर पाणा प3 मुश थाय छे. मोरो मेहेण तूसइ । मयूरो मेघेन तुष्यति । नमे में नृत्यनी साथे गायन री छो. तुब्भे वे नच्चेण सह गाणं करेह ।
- युवां द्वौ नृत्येन सह गायथः । રૂ8 શબ્દની અંદર મ હોય તો મે થાય અને મ નો મ વિકલ્પ થાય છે. (२/६१, ६२) जम्मो (जन्मन्) । जुम्मं । (युग्मम्), | तिम्मं । (तिग्मम्). वम्महो (मन्मथः) ।
जुग्गं ।
तिग्गं ।