Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(१६)
न्यायप्रवेशवृत्तिपत्रिका। [न्या. प्र.पू.१५ हि त्रयो दोषा भवन्ति । यथा अव्यामिरतिव्याप्तिरसंभवश्चेति । नन्वस्य वाक्यस्य सूत्ररूपस्य सतो यदि पातनिकादिद्वारेण व्याख्या विधीयते तर्हि वाक्यशेष इति पदस्य पाठो न युक्तः । अध्याहारो हि सामर्थ्यलभ्यस्यार्थस्य शब्देन संकीर्तनमुच्यते । स च यदि मुख्यतयैव शब्देन पठ्यते न तदा वाक्याध्याहारो भण्यते । अत्रोच्यते । किल साध्यत्वेनोप्सित, इत्येतत्पर्यन्तमेव पक्षलक्षणमुक्तं पूर्वाचार्यैः । एतच्च प्रत्यक्षाद्यविरुद्ध इत्यस्य सापेक्षम् । ततो वार्तिककृता परिपूर्णपक्षलक्षणार्थ वाक्यशेषोऽयमधीतः । ततश्च सवार्तिकं सूत्रं व्याख्यानयन्यथापठितमेवर्जुवार्तिकावयवं हरिभद्रसूरिाख्यातवान् । ततोऽस्य पातनिका वाक्यशेष इति । अस्य पर्यायप्रदानं चादुष्ट. मिति। सांप्रतमित्यादि । तत्र हेतुविचारे। स च स्वभावकार्यानुपलम्भाख्यस्त्रिप्रकारः । तत्र स्वभाव: स्वसत्तामात्रभाविनि साध्यधर्मे हेतुर्भवति यथा वृक्षोऽयं शिंशपात्वादिति । कार्य यथाऽभिरत्र धूमादिति । अनुपलम्भो यथा प्रदेशविशेषे क्वचिदटस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धरिति । एतेषु च द्वौ वस्तुसाधकौ । एकः प्रतिषेधहेतुर्विज्ञेयः । अमीषामेते साधर्म्यप्रयोगा दर्शितास्तथा स्वभावकार्यहेत्वाधर्म्यप्रयोगौ व्यापकानुपलब्धिकारणानुपलब्धिरूपौ वेदितव्यौ । यथा नात्र शिंशपा वृक्षाभावात् । नात्र धूमो पन्हयभावादिति । तथाहि वृक्षाभावे न भवत्येव शिशपा अन्यभावे न भवत्येव धूम इत्यनयोरपि वैधर्म्यप्रयोगयोापककारणानुपलब्धिप्रयोगोक्त एवार्थो नापरः कश्चिदिति । अनुपलब्धेस्तु वैधर्म्यप्रयोगो यथा । यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव यथा नीलादिविशेषः न चेहोपलब्धिलक्षणप्राप्तस्य घटस्योपलम्भ इति । अयं चैकैकोऽपि त्रिरूपो वेदितव्य इत्याह । स च त्रिरूप इति । स चेति हेतुः स्वभावादिः । नानात्वमिति नानाप्रकारत्वम् । किं पुनरिति । हेतोस्त्रैरूप्यं यदुक्तं तत्किमित्यर्थः । वितर्क उह उच्यते । तस्य धर्म इति । ध्रियतेऽवतिष्ठते धर्मिण्याधारे यः स धर्मः । उणादिको मः । पक्षशब्देन चात्रेत्यादि । अत्रेति पक्षधर्मत्वे ज्ञातव्ये । इह यद्यपि धर्मधर्मिसमुदाय एव पक्षो रूढस्तथापि पक्षधर्मप्रतिपत्तिकाले धर्मी पक्षः यत्कृतकं तदनित्यमिति व्याप्तिग्रहणकालेऽनित्यत्वं धर्मः पक्षः पक्षधर्मोपसंहारकाले तु धर्मधर्मिलक्षणः समुदायः पक्ष इति द्रष्टव्यम् । अथेदं कस्मालभ्यते ! । उच्यते । न्यायबलात् । तथाहि । यदि हेतुलक्षणकाले धर्मधर्मिसमुदायोऽनुमेयो गह्यते तदा समुदायः परं प्रत्यसिद्धः । अनित्यत्ववह्यादिविशिष्टस्य शब्दपर्वतनितम्बादेः । कृतकत्वमादिप्रतीतिकाले बोद्धुमशक्यत्वात्त्वसिद्धो हेतुः स्यादिति कथं समुदाये हेतोरेकं रूपं स्यात् । अथ प्रसिद्धस्तदा हेतोरुपादानं व्यर्थ स्यात् । तस्मात्पक्षधर्मत्वप्रतीतिकाले न समुदायोऽनुमेयः । तर्हि पक्षधर्मत्वे ज्ञातव्ये धर्ममात्रं पक्षोऽस्तु । तथापि कथं धर्मी पक्षो लभ्यते ।। उच्यते । न्यायादेव । तथाहि धर्मे धर्मो न संभवति । अपि तु धर्मिण एव धर्मसंभवः । संभवे वा हेत्पादानं न्यथं स्यात् । पक्षधर्मत्वातीतावेद साध्यधर्मावगतिप्रसङ्गात्। तस्माद्यद्यपि पक्षशब्देन धर्मधर्मिसमुदाय उच्यते तथापि हेतुलक्षणे निश्चेतव्ये धर्मी पक्षोऽभिधीयते । कयं पुनः समुदायवचनः सन्पक्षशब्दो धर्मिमात्रे वर्तते इति चेदाह । अवयवेत्यादि । पक्षाल्यस्य हि समुदायस्य द्वाक्वयवौ धर्मी धर्मश्च । तत्र हेतुलक्षणे निश्चेतव्ये धर्मिमात्रे समुदायो

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228