Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra
View full book text
________________
न्या. म. पू. २१]
पार्श्वदेवकृता
(५३)
किं च यदुत्पद्यते तदुत्पत्तेः पूर्वमसदेवोत्पद्यत इति व्याप्तिरिष्यते न पुनर्न्यदसत्तदुत्पद्यत एवेति । तस्माद्विद्यमानस्योत्पत्तिर्व्याहता । विद्यमानत्वादेव । मृद्दण्डचक्रादिकारणं व्यापारवैयर्थ्य च । अथाभिव्यक्त्यर्थ व्यापारः कारणमिति चेत्तर्हि साऽभिव्यक्तिः सती क्रियते असती वा । सत्पक्षे विद्यमानत्वादेव कारकवैयर्थ्यम् । अथाभिव्यक्तिरविद्यमानैः क्रियते । तर्हि सदुत्पद्यत इति व्याहतम् । अभिव्यक्तेः स्वरूपोपलम्भस्याविद्यमानस्यैवोत्पत्तेः । न चावरणन्यपगमोऽभिव्यक्तिः । नित्याया अभिव्यक्तेरावरणस्याकिंचित्करत्वात् । किंचित्करत्वे वाऽनित्यत्वप्रसङ्गः । यश्वाङ्कुरो जायते घटं कुर्विति व्यपदेशो ऽसिद्धस्यापि सिद्धतया स भाविनि भूतवदुपचार इति न्यायादौपचारिक इति । तस्माद्विद्यमानस्योत्पत्त्यर्थासंभवात् घटशब्दादिरसन्नेवोत्पद्यते यश्चोत्पद्यते स कृतकः । कृतकत्वाश्चान्यत्वसिद्धिः । एवं च विनाशी शब्दः कृतकत्वाद्धटवदिति सांख्यं प्रति बौद्धस्य वदतो न पक्षाभासतेति । दृष्टान्तमसाध्य च प्रयोगे क्रियमाणे स्यादेव । पुनः साधना. पेक्षत्वात् । तथा हि यदेव साधनमुपन्यस्यते वादिना तत्सर्वं स्यात्सिद्धमित्यपरापरसाधनोपन्यासेनाऽनवस्थैव स्यात् । किंचाप्रसिद्ध विशेषणाऽप्रसिद्धविशेष्यनामानौ तत्त्वतः पक्षाभासावपि न स्तः । तथा ह्येतौ किं वाद्यपेक्षया पक्षाभासौ स्तः प्रतिपाद्यापेक्षया वा । तत्राद्यपक्षे प्रत्यक्षादिप्रमाणैः प्रतिपादकस्य विशेषणं ब्रुवतो न पक्षाभासता| प्रमाणप्रतिपन्नं वदतः पक्षाभासत्वायोगात् । प्रतिपाद्यापेक्षया नैतद्दृषणम् । अप्रतिपन्नस्य प्रतिपाद्यत्वात् । निरात्मान इति निरवयविनः । न धर्माणामनुगतः कश्चिदवयवीद्यत्वा समस्तीत्यर्थः । तद्ब्राहकप्रमाणाभावात् । तथाहि गुणावयवव्यतिरिक्तमवयव्यतिरिक्तमवयवि द्रव्यं नोपलभ्यते । नहि शुक्लादिगुणेभ्यस्तन्त्याद्यवयवेभ्यश्चार्थान्तरभूतं पटादिद्रव्यं चक्षुरादिज्ञाने प्रतिभासते । दृश्यश्वावयव्यभ्युपगतः । एवं च यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसादिति व्यवहर्तव्यं । यथ क्वचित्प्रदेशे घटः । नोपलभ्यते चावयव्यतिरिक्तोऽवयवी तत्रैव देशे इति स्वभावानुपलब्धिः । न च वाच्यमवयव्यभावे परमाणूनामतीन्द्रियत्वात्प्रतिभासो न स्यादिति । यतो विशिष्टावस्थां प्राप्ता नामणनामिन्द्रियग्राह्यत्वादतीन्द्रियत्वमसिद्धमिति । तथाहि परस्पराविनिर्भागवर्तितया सहकारितावशादुत्पन्नाः परमाणवोऽध्यक्षता मुपयान्त्येवेति । न हि सर्वदैवेन्द्रियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते । न त्वयव्यभावे बहुषु परमाणुष्वक्षव्यापारेणैकः पट इति कथं प्रत्ययः ? । नैवम् । अनेकसूक्ष्मतरपदार्थसंवेदनत एवैक इति विभ्रमोत्पत्तेः । प्रदीपादौ नैरन्तर्यो. त्पन्नसदृशापरापरज्वालादिपदार्थसंवेदनेऽप्येकत्वविभ्रमवत् । ननु भेदेनानुपलक्ष्यमाणाः परमाणवः कथमध्यक्षाः १ । नैवम् । विवेकेनानवधार्यमाणस्यानध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणेऽनध्यक्षताप्रसक्तेरवयवानां विभागानुपलक्ष्यत्वेऽवयव्यपि कथम् तथा प्रत्यक्षत्वेनेष्टः । किंच | यदि बाह्मार्थनिर्मासेनाणवः प्रतिभासन्ते तदाऽवयव्यभ्युपगमेऽपि पचिविषयः स्थूलरूपतया प्रतिभासमान एकोऽनेको वा । एकोप्यवयवैरारब्धोऽनारब्धो वा । तत्र न तावदयमुभयरूपोऽप्येको युक्तः । स्थूलस्यैकस्वभावविरोधात् । तथाहि यदि स्थूलमेकं स्यात्तदेकदेशरागे सर्वस्य रागः प्रसज्येत

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228