Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 152
________________ 28 797 This passage of the Pañjikā in the Mss. available to us is very P 458 much mutilated. It contains an interesting point regarding प्रयत्नानन्तरीयकत्व 8s predicated of शब्द (the minor term in शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वात् ) Are all शब्द प्रयत्नानन्तरीयक ? No. Sometimes the Th may be produced by the natural blowing of the wind. न्या. प्र.वृ. Read अयं च हेतुः किम् ? । पक्षधर्म एव, नतु पक्षस्यैव धर्मः । .. P17 'एव ' has two functions: अयोगव्यवच्छेद and अन्ययोगव्यवच्छेद. (1) अयोग11.22-25 व्यवच्छेद is illustrated by 'चैत्रो धनुर्धर एव,' which means that चैत्र is a धनुर्धर ( अयोगोऽसंबन्धः तस्य व्यवच्छेदमात्रं फलं यस्य तस्य भावस्तत्त्वम् । तस्मादयमेवार्थों यत्र धर्मिणि धर्मस्य सद्भावः संदिह्यते तत्रायोगव्यवच्छेद [ Read तत्रायोग instead of तत्रयोग ] एवं न्यायप्रवृत्तो यथा चैत्रो धनुर्धर एवेति । अत्र हि चैत्रे धनुर्धरत्वं संदिपते किमस्ति नास्ति वा ततश्चैत्रो धनुर्धर एवेति चैत्रस्य धनुर्धरत्वसद्भावप्रतिपादकमिदं वचनं पक्षान्तरमसद्भावरूपमाशङ्कोपस्थापितं श्रोतुर्निराकरोतीत्ययोगव्यवच्छेद एवेति (2) अन्ययोगव्यवच्छेद is illustrated by 'यथा पार्थ एव धनुर्धरः' which means-पार्थ is the only धनुर्धर. Devabhadrasuri, the commentator of Siddharsigami's commen. tary on Siddhasena-Divākara’s Nyāyāvatara, notes three meanings of एवः -एवकारस्त्रिधा, अयोग-अन्ययोग-अत्यन्तायोगव्यवच्छेदकारित्वात् । यद्विनिश्चय :-- अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । पार्थो धनुर्धरो नीलं सरोजमिति वा यथा । न्या. प्र. वृ. The effect of एवं in the present case is (1) to exclude the four P.171.24 kinds of असिद्धहेत्वाभास and also असाधारण--by भयोगव्यवच्छेद, and P. 17,1.25 (2) to exclude the nine हेत्वाभासs-साधारण etc.-by अन्ययोगव्यवच्छेद. P.18,1. 1 For explanation see Paijika P 48 b, 49 a:-यतोऽपक्षधर्मों हेतुरसिद्ध उच्यते अतः पक्षधर्मों हेतुर्भवनपक्षधर्ममसिद्धचतुष्टयं व्यावर्तयति । As regards असाधारण it points out:-ततः सपक्षवृत्तिमान् विपक्षावृत्तिमानेव [ Read विपक्षावृत्ति० for विपक्षवृत्ति०] च हेतुर्यदि पक्षधर्मो भवतीत्ययमर्थो व्यवतिष्ठते । न चासाधारणस्य सपक्षविपक्षयोः [Read सपक्षविपक्षयोः instead of सपक्षपक्षयोः] प्रवृत्तिनिवृत्ती विधेते पक्षधर्मत्वं मुक्त्वा अतः शेषरूपद्वयाभावादसाधारणस्य पक्षधर्मले सत्यपि. पक्षस्यैव धर्म इत्यवधारणनिरासेनैव हेतुस्वनिरासो भवतीति. After explaining अन्ययोगव्यवच्छेद as अन्येन विपक्षेण सह योगस्तस्य व्यवच्छेदः, it points out the effect of a according to this second meaning

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228