________________
71
सत्ता गुणः स्यात् न तर्हि गुणेषु वर्तेत । निर्गुणत्वाद्गुणानाम् । वर्तते च गुणेषु सत्ता । सन् गुण इति प्रतीतेः । तथा न सत्ता कर्म, कर्मसु भावात् कर्मत्ववत् । यदि च सत्ता कर्म स्यात् न तर्हि कर्मसु वर्तेत। निष्कर्मत्वात् कर्मणाम्। वर्तते च कर्मसु भावः । सत्कर्मेति प्रतीतेः । तस्मात् पदार्थान्तरं Relli" Maribhadra's Com. on Sad-Dars'-Sam. pp. 61-62. " तच्च द्रव्यत्वादिकं स्वाश्रयेषु द्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यमप्युच्यते। स्वाश्रयस्य च विजातीयेभ्यो गुणादिभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषोऽप्युच्यते । ततोऽपर सामान्यमुभयरूपत्वात् सामान्यविशेषसंज्ञा लभ्यते अपेक्षाभेदादेकस्यापि सामान्यविशेषभावो न विरुध्यते ॥"Gunaratna's Com. on Sad-Dars'-Sam. p. 276. "परे पुनः प्राहुः । सामान्य त्रिविधं महासामान्य सतासामान्य सामान्यविशेषसामान्य च । तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि । सत्तासामान्यं त्रिपदार्थसिद्धबुद्धिविधायि । सामान्यविशेषसामान्यं तु द्रव्यत्वादि ॥ अन्ये वाचक्षते । त्रिपदार्थसत्कार सत्ता । सामान्य दध्यत्वादि । सामान्यविशेषः पृथिवीत्वादिति । लक्षणभेदादेतेषां सत्तादीनां द्रव्यगुणकर्मभ्यः पदार्थन्तिरत्वं सिद्धम् ।"ibid. p. 277. सामान्य-Generality-the principle of the co-ordination of indivi. duals under one head. One would suppose that the highest point to which the generalization could be carried was पदार्थत्व embracing all the cares in one group. But this is not the Vais'. view. Certain categories the sets aside as incapable of possessing सामान्य in the real sense of the term-which, according to him, belongs to only three categories, viz., दव्य, गुण and कर्म. The Vais'.-Naiyayikas, therefore, distinguish जाति from उपाधि. ( For this and सखण्ड and अखण्ड उपाधिs see Muktāvali and Nilakanthi.) The highest सामान्य he calls सत्ता, also भाष (cf. Vais'. Sutra. I. ii 4, भावोऽनुवृत्तरेव हेतुत्वात् सामान्यमेव ) which, be it noted, dces not mean Existence simply, but Existence carried to the highest possible point of generalization, which stops at the collective group of द्रव्य, गुण and कर्म, and cannot go beyond it. This सत्ता in otherwise called 'महासामान्य,' (except when it is used in the wider sense of the commonalty of all the seven पदार्थ) because it is the highest pract to which real generalization ccan be carried. द्रव्यत्व, गुणत्व etc., are lower than this, but are higher than पृथ्वीत्व, रूपत्व etc., and are called अपरसामान्यs. An अपरसामान्य is not only a सामान्य, but also a विशेष--inasmuch as