Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra
View full book text
________________
70
यतो हि यद्भिन्नं भवति तत्ततो भेदेनानुभूयते यथा घटः पदात् । न च सत्ता तेभ्यो भेदेनानुभूयते इति तदात्मिकैवेत्यत आह द्रव्येति । द्रव्यादयोऽननुगताः । सप्ता चानुगता । तथा च अनुगतत्वानुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुत सिद्धबलात् । घटपटयोस्तु युतसिद्धिः । न च व्यक्तिस्वरूपमेव मत्ता व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता | अननुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोरखादिभिरपि गतम् ॥ ” Upaskara, ibid. “गुणकर्मसु च भावान्न कर्म न गुणः " V. S. 1. 1. 9. न हि कर्म कर्मसु वर्तते न वा गुणो गुणेषु न वा द्रव्यं गुणं कर्मण वा । सत्ता तु गुगे कर्मणि व वर्तते तेन द्रव्यगुणकर्मवैवम्यतेभ्यो भिन्नेव सत्ता Upaskara, ihid. सामान्यविशेषाभावेन च ॥ " V.S.Iii. 10. " यदि सत्ता द्रव्यं गुणः कर्म स्थात तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वादय उपलभ्यन्ते । न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषांचिदनुभवः ।
66
6
""
Upaskara, ibid.
सामान्यं द्विविधं परमपरं च अनुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता महाविषयत्वात् । सा चानुवृत्तेरेव हेतुत्वात सामान्यमेव । द्रव्यत्वाद्यपर मल्पविषयत्वात् तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद्विशेषाख्यामपि लभते । " P. Bhāsya.
68
"
"( सामान्यं द्विविधं परमपरं च । स्वविषय सर्वगतमभिन्नात्मकमनेकवृति एकद्विबहुध्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्यय कारणम् ।.......। तत्र सत्तासामान्यं परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकरमा श्रीलद्रव्याभिसंबन्धात् नीलं नीलमिति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमईतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा । सत्तानुसंबन्धात् सत्सदिति प्रत्ययानुवृत्तिः । तस्मात् सा सामान्यमेव । अपरं द्रव्यस्वगुणस्वकर्मस्वादि अनुवृत्तिन्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति । एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि स्वाश्रयविशेषकत्वाद्भक्त्या विशेषाख्यानीति ॥ " P. Bhāsya.
""
तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति चोच्यते । द्रभ्यत्वाद्ययान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं द्रव्यत्वादि । एतच सामान्यविशेष इत्यपि व्यपदिश्यते । तथाहि । द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम्, गुणकर्मव्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् । एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेव विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम् । एवं पञ्चसु कर्मसु वर्तमानत्वात्कर्मत्वं सामान्यं, द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः । एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम् ॥ तत्र सप्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया. युक्तथेति चेत्, उच्यते । न द्रव्यं सत्ता द्रव्यादन्येत्यर्थः एकद्रव्यत्वात् एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः द्रव्यत्ववत् । यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किंतु सामान्यं विशेषलक्षणं द्रव्यत्वमेव एवं सप्तापि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यं अनेकद्रव्यं वा द्रव्यम् । तत्राद्रव्यं द्रव्यमाकाशं कालो दिग् आत्मानः परमाणवः । अनेकद्रव्यं तु द्व्यणुकादिस्कन्धाः । एकद्रव्यं तु द्रव्यमेव न भवति । एकद्रव्यवती सत्तति द्रव्यलक्षणविलक्षणत्वान्न द्रव्यम् । एवं न गुणः सत्ता, गुणेष्वभावात् गुणत्ववत् । यदि हि

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228