Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 215
________________ 91 संसर्गः एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह ग्रासाकारतया मिलनम् ।...... अभिलापसंसर्गाय योग्योऽभिधेयामासो यस्या प्रतीतो सा तथोक्ता ॥". पत्रिका तपा चाहु:-“अस्ति मालोचनाहानं &c." Quoted from Kumarila's SlokaP.75b. Vārtika see vv. 112-113 on the प्रत्यक्षसूत्र and com. thereon : “भस्ति खालोचनाज्ञानं प्रथमं निर्विकल्पकम्। बालमूकादि-विज्ञानसदृशं शुद्धवस्तुजम् । न विशेषो न सामान्यं तदानीमनुभूयते । सयोराधारभूता तु व्यक्तिरेवावसीयते ॥" यस्त्वपिशब्दमसहमानः सर्वमेव ज्ञानं शब्दानुविद्धवात् सविकल्पकमेव न किंचित्रिर्विकल्पकमस्तीति मन्यते, तं प्रत्याह अस्तीति । बालानामिवाऽव्युत्पन्नानामस्माकमपि चक्षुःसंनिपातानन्तरं सविकल्पकात् प्रथममस्ति निर्विकल्प प्रतीतिसिद्धमालोचनविज्ञानं शुद्धवस्तुविषयं, तदभावे हि निनिमित्तं शब्दस्मरणं स्थात्, अस्मृतशब्दस्य न [I prefer to read a for चof the published text] शब्दानुविद्धे विकल्पः संभवतीति ।...न विशेष इति । विशेषो व्यवच्छेदो व्यावृत्तिः । सामान्य समानत्वम् अनुवृत्तिरिति यावत् । अनुवृत्तिव्यावृत्ती न निर्विकल्पके प्रकाशेते । तयोस्वाधारभूत-. मनुवृत्तं व्यावृत्तं च यज्बातिव्यत्तयाइनेकाकारसंयुक्तं संमुग्धं सर्वमवसीयते तत् शुद्धवस्वित्युच्यते। मीमांसकादय एवमाहुः-While the Buddhist regards निर्विकल्पक as the only kind of प्रत्यक्ष (="sensation'), Kumarila justifies the inclusion of सर्विकल्पक also in प्रत्यक्ष, which consequently has to be rendered by 'perception' instead of 'sensation' as in the Buddhist view. His argument is: " ततः परं पुनर्वस्तु धर्मेर्जात्यादिभिर्यया । बुद्धधावसीयते सापि प्रत्यक्षत्वेन संमता" (Sl. Vartika Prat. v.122 quoted in the Panjika), वैयाकरणा अथाहुः-Quoted also in the N. B.T.Tippani which further adds :-" वापता चे कामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेन सा हि प्रत्यक्षर्शिनी ॥न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव झानं सर्वे शन्देन भासते ॥"-Bhartrhari's Vakyapadiya. The definition of you given by Dinnāga has been subjected to a long criticism by Uddyotakara. "अपरे तु मन्यन्ते-प्रत्यक्ष कल्पनापोतमिति। अथ केय कल्पना नाम । जातियोजनेति । यत्किल न नाम्नाभिधीयतेन च जास्यादिभिर्व्यपदिश्यते विषयस्वरूपानुविधायि परिच्छेदकमात्मसंवेध नात्यक्षमिति । त इदं प्रष्टव्या:-अथ प्रत्यक्षशब्देन कोऽर्थोऽभिधीयते इति । यदि प्रत्यक्षं, कथमषाच्यम् ! । अथ न प्रत्यक्षम्, अवाचकस्तहिं प्रत्यक्ष-शब्दः । भय प्रत्यक्षशब्देन सामान्यमुच्यते इति । एतदपि सामान्य किं प्रत्यक्षव्यतिरेकि आहोस्विदध्यतिरेकीति । यदि प्रत्यक्षव्यतिरेकि, न प्रत्यक्षमुकम् । अथाव्यतिरेकि, कथं नोक्तम् ।। कल्पनापोडशब्देनापि यदि प्रत्यक्षमुच्यते, तदा व्यापात:। अथ नोच्यते, तथापि कल्पनापोढवचनं व्यर्थे प्रत्यक्षं कल्पनापोडमिति च वाक्यम् । भयाश्य वाक्यस्य कोऽर्थः । यदि प्रत्यक्ष, व्याधातः । कथम् ? । प्रत्यक्षं कल्पनापोडमिति चानेन पाक्येनाभिधीयते न चामिषेयमिति कोऽन्यो भदन्ताद्वक्तुमर्हति । अथ न प्रत्यक्षमस्याः ।

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228