Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 216
________________ 92 वर्णोच्चारमात्र तहतिद्वाक्यं प्रत्यक्ष कल्पनापोखमिति । अनिस्यादिशब्दवाच्यत्वाच न सर्वथावाच्यम् । अनित्यं दुःखं शून्यमनास्मकं च प्रत्यक्षामित्येषां चेच्छब्दाना विषयतामुपयाति कथमवाच्यम् ।। अथ नोपैति, सर्व संस्कृतमनित्यमित्येतत्तथागतेन नाख्यातव्यम् । अथ स्वरूपतो न व्यपदेश्यमित्येव कल्पनापोडशब्दार्थः । सबै शब्दार्थास्ता, प्रत्यक्षाः प्राप्नुवन्ति । कि कारणम् ।। . हि कश्चित् सुशिक्षितोऽपि पदार्थानां स्वरूपं निर्देष्टुं वायनोति । असामयिकत्वात् । सर्वस्य च वस्तुनो द्वाषाकारौ सामान्याकारो विशेषाकारश्च । तत्र वस्तु सामान्येनैवाकारेणाभिधीयते में विशेषाकारेण । विशेषानभिधानामोक्तं भवति । नहि मनुष्यशब्दस्य ब्राह्मणो न वाच्यः । ये तु तस्यासाधारणधर्माः पुरुषान्तरण्यावृत्तप्रत्ययहेतको न च तैः सहानभिधानाम्रोको भवति । एवं झानमपि सामान्यविशेषाकारवत् तस्य विशेषाकारेण नाभिधानं सामान्याकारेण त्वभिधानमेव । यदि च विशेषाकारणानभिधानं यत्, तलक्षणं प्रत्यक्षस्य न केवलं प्रत्यक्षस्य, त्रैलोक्यस्यैतसक्षणमिति । एवं प्रत्यक्षलक्षण मोकं स्यात् । अथ कलपनापोडशब्देन प्रत्यक्षस्य स्वरूपमिभिधीयते।। एवमप्यनिवृत्तो व्याघातः स्वरूपं चानभिधेयमित्यनेम शब्देनाभिधीयत इति । अथानन शब्देन न किंचिदभिधीयते । किमस्य शब्दस्योच्चारणसामध्ये प्रत्यक्षं कल्पनापोडमिति ? । अप्रति. पादकत्वान्मूकसदृशमेतत् । एवं यथा यथेदं लक्षणं विचार्यते तथा तथा न्यायं न सहते । इति। (Nyayavartika on Nyaya-Bhasya on N. Sutra I. 1. 4.) While Uddyotakara does not name the author of the definition it is plain that he has iu mind a particular Buddhist writer to whom he refers as ' भदन्त' (“ कोज्यो भदन्ताद्वक्तुमर्हति ?") But Vacaspatimisra distinctly names Diinage as the author : “संप्रति दिङ्नागस्य लक्षणमुपन्यस्यति अपर इति।" न्या. प्र. तत्र प्रत्यक्षं कल्पनापोर्ट ete-Whosdever be the author of the P.7,1 13-15 Nyayapraves'a-whether Dinnaga or Sankarasvamin this definition has been attributed by Vācaspatimis'ra to Dirinaga (“ संप्रति दिड्नागस्य लक्षणमुपन्यस्यति-अपर इति"N. V. T.Tika). This, however, does not necessarily mean that (a) it was originated by Dinnāga; nor does it imply (b) that it is taken from the Nyāyapraves'a which consequently, according to Vadaspatimia'ra, would be a work of Dinnaga. As regards (a) see in this connection Prof. Tucci's" Buddhist Logic before Diināgra ".-J. R. A.S. July 1929. I think the definition goes back to the Nyayasutra of Gautama-" इन्द्रिर्यासंनिकर्पोत्पलं शानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्---(I. 1. 4)-where अव्यपदेश्यम् corresponds to our कल्पनापोढम् , and 'अव्यभिचारि to 'अप्रान्तम्' which would be out of place in the metaphysical system, and therefore in the logical treatise, of Dinnāga, but was restored by Dharmakrti. According to this interpretation of the Nyayasutra, the निर्विकल्पक ('कल्पनापोठम्') would be the only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228