Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 222
________________ 98 The third--called अनुपलम्महेतु is a प्रतिवेघहेत. not • विधिहेतु i... negative, not positive. Here only two are mentioned; because, after all अभाव ( negation) is nothing and अनुपलम can be brought under स्वभाव. (केवलं भूतलं तहान च घटाभावस्य स्वरूपं नायरो भावः कश्चित् इत्यतः स्वभावहेतुरेवायम् । अत इहानेनशेिन स्वभावहेतावन्तर्भावं कृत्वा हेतुद्वयस्य कार्यस्वभावाख्यस्य चर्चेनं कृतमिति ।) न्या. प्र. फलं कार्यम् । अधिगमरूपत्वात्. (न्या.प्र.वृ.) The point here discuseed is-what P. 7. precisely is the प्रमाण (करण) and what its फल ! In प्रत्यक्ष ]]. 17-18 the Minainsakas and the Naiyayikas hold, saya the Pabjika, that न्या. प्र. वृ. इन्द्रिय, or the contact of the इन्द्रिय with the भर्ष, or that of P. 36. मनस् with the इन्द्रिय, is the प्रमाण (प्रमाकरण ) f. "ज्ञानाकरणक 18.20. ज्ञानं प्रत्यक्षम्"-Muktavali &c; and अर्थज्ञान and consequent __ हानोपादान of the अर्थ is the फल (Read हानोपादानादिक in small P. 79. type). As regards अनुमान, they hold that oि is the प्रमाण (प्रमाकरण) and ज्ञान the फल, or ज्ञान is the प्रमाण and हानोपादान is the फल (Lee Tarkabhasa ). To this the author of the Nyayapraves'a has given a reply in one word "अधिगमरूपत्वात् (उभयत्र तदेव ज्ञानं फलमधिगमरूपत्वात् । ( N. Praves'a). This is clearly explained in the Vrtti (P. 36 11. 8-11.) न्या. प्र. वृ. अधिगमरूपत्वात्-The प्रमाणज्ञान-प्रत्यक्ष or अनुमान-is itself a determina. P. 36, tion of the nature of the object, which is thus the फल also. 1.8.11. (अधिगमः परिच्छेदः...परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छदादते अन्यज्ञान फलम् ।) As the Palijika explains:-" तदेव ज्ञानमर्थपरिच्छितिरूपं प्रमाणफलम् ।...... परिच्छेदरूपमेवार्थप्रतिपीतिं जनयदेव सज्ज्ञानमुत्पद्यते।न बार्यपरिच्छित्तिकपाझानात् फलं पृथक् किंचिदस्ति ।......अर्थपरिच्छेदं विनाऽन्यद्भिनं झानस्यार्थपरिच्छित्तिरूपस्य फलमिस्येव न, किंत तदेव परिच्छतिरूपं ज्ञानं फलम् ।". The view that हानोपादानदिक is the ulterior फल is rejected in the Vetti on the ground “ भित्राधिकरण. स्वात् "-which is thus explained in the Panjiks: मित्रमधिकरण. माश्यो यल्य फलस्य तत्तथा...असमर्थ:-भानाव्यतिरिकं यशुच्यते फल हानोपादानादिकं तदा तत्फलं प्रमातुरेव स्यान ज्ञानस्य । तथाहि मानेन प्रदर्शितेऽर्थे हानादिकं तद्विषो पुरुषस्यैवोपजायते अतो हान्मदिकस्य भिनाश्रयत्वात् न फलवं मन्तव्यम् ।" The text of the Panjita (1.9 from the bottom) is corrupt. It can be corrected by giving it a little thought, but it is immaterial for our purpose. The author's view is than mammed up:-स्वविषयजनकले सति समाप्तः प्रमाणायापारः ।...परिच्छित्तिरेव फल न हानादिकम्.

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228