Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 220
________________ 96 particular variety of knowledge, the variety is particularly characterised by the operation of sense ( असाधारणकारण), while the object is common to this and other varieties (साधारणकारण ). The Vrttikara observes " असाधारणत्वात् इन्द्रियस्य साधारणत्वत्वाचाय" and explains : " इन्द्रियमिन्द्रियविज्ञानस्यैव हेतुरित्यसाधारणम् । अर्थस्तु मनोविज्ञानस्यापीति साधारणः" न्या. प्र.वृ. “ उक्ते च भदन्तेन etc." a passage which I have not been able to P.35,123 trace so far. Is this anustubh verse from the P.Samuccaya of Dinnāga? C. “य प्रःयक्षस्यासाधारणं कारणं तदभिधीयते, न पुनः साधारण कारण निवर्त्यते "-N. Vārtika Ben. ed. p. 32. For " तथा क्षितिसलिलपवनादीन्यपि कारणानि सन्ति यथारोत्पत्ती &c. Cr. "यथापि साधारणं तदयपदेशाभाग भवति । तद्यथा-कवादिकारणसनिधानात् प्रादुर्भवमारो नवादिभियपदिश्यते अपि खसाधारणेन बीजेन व्यपदिश्यते यवाहुर इति, तहापीरयदोषः "-N. Vartika Ben ed. p. 32. Mark that the same illustration is given by both the Nyāyavārtika and the Pañjikā-a fact which indicates that the logical studies of the age were carried on together by the followers of different religious. 1.24. आह मनोविज्ञानाद्यपि &c. The point of the objection is explained clearly in the Paijika: "अळपदेशादक्षाश्रितस्यैव प्रहणात् ततधाक्षाषिपत्रिका. तस्यैवोन्द्रयविज्ञानस्य प्रत्यक्षशब्दवाच्यता स्यात् न मनोविज्ञान-स्वसंवेदि-योगिज्ञानानाम् । P. 77 b तेषामक्षानाश्रयत्वात् । तेषां चाग्रहणेऽव्यापि लक्षणं स्यात् ।” The kinds of शान which would be illegitimately excluded are: मनोविज्ञान, स्वसंवेदिज्ञान, and fasta none of wbich is dependent upon sistem. Those three are thus described in the N. Bindu: " तत् [प्रत्यक्षं ] चतुर्विधम्इन्द्रियज्ञानम् स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम--- ९ सर्वचित्तचैत्तानामात्मसंवेदनम्--१० भूतार्थभावनाप्रकर्षपर्यन्तों योगिहानं चेति-~११". उच्यत इत्यादि-Answer : These three are included by virtue of the words " यज्ज्ञानमयें रूपादो "अर्थसाक्षात्कारि (अर्थपरिच्छेदकस्वेन साक्षास्करोति यज्ञानम्----Palijika). If you still urge that मनोविज्ञान though अर्थसाक्षात्कारि is not इन्द्रियज ('अक्षमक्षं प्रति वर्तते') our reply will be that the author is defining here लौकिक प्रत्यक्ष only. न्या. प्र. अनुमान लिङ्गादर्थदर्शनम् --'लिड' is thus explained etymologically in P.7, 1. 15 the Panjika : ' लिङ्यते गम्यतेऽनेन अर्थः इति लिङ्गम् । (2) लीनमर्थे गमयतीति न्या. प्र.व. वा लिङ्गम् । 'अर्थ' is that which is reached by means of the लिखा। P.86,13-10 (तस्मादर्यते इत्यर्थो वह्यादि:-Panjika) दृष्टिदर्शनम् , ज्ञानम् .

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228