________________
97
पत्रिका त्रिरूपमुकम्--See supra न्या. प्र. p. 1 11. 8-9 and notes thereon. रूपशब्दो P.78. लक्षणाची (Panjika) तस्मात् N. Pr. P.71. 16) त्रिरूपात् लिङ्गात् (N. Pr.
Vriti P.36 1. 4) अनुमेयेऽर्थे (N. Pr. p. 7 1, 16-धर्मविशिष्टे धर्मिणि (N. Pr. Vxtti P. 86 1.4) Recall the definition of पक्ष in Buddhist logic, and earlier still in the Nyāyasūtra-Bhāşya of Vātsyayana where are i.e. the matter to be proved is viewed in two ways: साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्व, धर्मविशिष्टो वा धर्मी अनित्यः शब्द
इति ।" qil The Pañjikā prefaces this section with a short note on P. 78a. the difference between स्वार्थानुमान and परार्थानुमान-"शद्वात्मकत्वात्
परप्रतिपत्तिनिबन्धनं परार्धमुच्यते । स्वप्रतिपत्तिनिबन्धन तु ज्ञानात्मक स्वार्थम् " This is an important difference viz., that परार्थ अनुमान is शब्दात्मक, since it consists of (verbal) propositions, while स्वार्थानुमान is ज्ञानात्मक, consisting of a (mental) judgment. But it is pointed out that some persons cannot think without words, in which case the judgment becomes a proposition. This is admitted. Consequently the difference between the two is that the qrerigara is always शब्दात्मक while the स्वार्थानुमान may be ज्ञानात्मक as well as शब्दात्मक (आत्मप्रतिपत्तये सर्वदेव यदुपयुज्यते तत्स्वार्थमुच्यते । शब्दात्मकं त्वात्मप्रतिपत्तये न
सर्वदोपयुज्यते किंतु परार्थमपि तदुच्चार्यते । ). पश्निका. तदयं भावार्थ:--First, the mature of the अनुमानज्ञान, and afterwards P.78b. its two steps are described. These are (1) लिङ्गज्ञान And (2) लिनात्
लिङ्गिज्ञान. The former is of the general kind (सामान्येन साध्या. विनाभावित्वस्मरणज्ञानं यत्तलिङ्गज्ञानम्-यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्राय वह्विज इति स्मरणम् ); the latter is particular (विशिष्टदेशादिसंबन्धेन यदुदेति यथाऽत्रायं धूमो वह्निज इति वाहिरनास्तीति वह्निविशेषज्ञानं तल्लिङ्गिज्ञानम् ) Inference consists in this application of the general truth to the particular case (तथा स्वभावहेतावपि प्रथम साध्यानन्तरीयकं साधनं स्मर्तव्यम् । यथा कृतकत्वं नामानित्यस्वस्वभावमिति । तदेतत्सामान्यस्मरण लिङ्गज्ञान सामान्येन स्मृतमथे पुनर्विशषे यदा योजयति यथेदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति तदा विशिष्टस्य शब्दगतकृतकत्वस्यानित्य
त्वस्वभावस्मरणमनुमानज्ञानम्). न्या. प्र.दृ. Read-मुत्पद्यते । किविशिष्टम् ! । उदाहरणद्वयं तु-The Vrtti explains the P. 361. 5. point of giving two illustrations (see न्या. प्र. ६. P. 711 16-17--
"16. अमिरत्र, अनित्यः शन्द इति वा). पत्रिका. One of them is a कार्यहेतु and the other स्वभावहेत. तसाधन--पस्तुनः P. 78 b सताया विवेशित यावत् । साधनं सिद्धिनिश्चयो भवति यकाभ्यां, तो बस्तसाधनौ वस्तुगमकी--
18