Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 204
________________ 80 Another point in the criticism is that a certain fallacy is not 2 दृष्टान्तदोष but ● हेतुदोष. This objection is logically more serious. The observation of the commentator of the S'lokavārtika on the point is: " यद्यपि चायं हेतुदोषो नैकान्तिकत्वं नाम तथापि दृष्टान्तोऽपि व्याप्तिदर्शनार्थत्वात् तदसद्भावेऽनर्थक एव; ते चामी दृष्टान्तदोषा ज्ञातसंबन्धपदेन व्यावर्तिताः । न हि साप्यशून्येषु दृष्टान्तेषु लिङ्गलिङ्गिनो: संबन्धज्ञानं संभवतीति "— Com. S1. Vārt. v 117. It may be further noted that Kumārila, although he follows the older classification of which makes a special class of दृष्टान्ताभासs, sees that the trouble throughout arises in regard to the व्याप्तिः--" साध्यहेतुभयाव्याप्तिशून्यत्वात् परमार्थतः । ... सहभावित्वदृष्टया तु यदा व्याप्तिं न लक्षयेत्... व्याप्तेर्वापि विपर्यये । " ༣ न्या. प्र. वृ. असिद्ध: नास्ति = शून्य (S1. Vārtika ) = विकल ( N. Bindu) Read " ननु बहुव्रीहौ P. 31, 1. 16. निष्ठान्तं पूर्व निपततीति कृत्वाऽसिद्धसाधनधर्मा इति । न । वाऽहिताग्न्यादिषु वचनात् " to ( ll. 17. 19. ) Ordinarily, the adjectival past passive participle P. 33, 1. 9. should come first in a Bahuvrihi compound, but in the group पञ्जिका. of the words anar etc.-which is elastic-it may optionally Pp 70b precede or follow the noun thus, we may Bay अग्न्याद्दितः or to 73 b आहिताग्निः Similarly, साधनधर्मासिद्ध or असिद्धसाधनधर्मा. Another solu tion of the difficulty, which is less satisfactory, is to make it an elliptical compound ( मध्यपदलोपि तृतीयासत्पुरुष. - Panjika ) साधनधर्मेण रहितत्वादसिद्ध:- साधनधर्मासिद्ध:, Panjika notes that the latter is a recent explanation ( प्राचीने उत्तरे सति नातिश्ठिष्टमिदं व्याख्यानम् ) Read अवसर प्राप्त for अवसरः प्राप्त (1. 22 ). Read नित्यः शब्द इति प्रतिज्ञा पक्षः ( 1. 24 ) Read एतदाभासानामेव प्रक्कान्तत्वात् नार्थो वैधम्र्म्येणेति न प्रदर्शित: -- the reason given why the age is not here mentioned, although it is necessary to do so according to Buddhist logic of contra Sl. Vart A. P. 118 “व्याप्या साधर्म्य उक्ते च न वैधर्म्यपेक्ष्यते" । अन्त्यकारणत्वेन - ( P. 32, 1. 4.) - See Pañjika p. fla. भूर्तत्वं च ( 15 ) That परमाणु is मूर्त may be deduced from the character of its as such as etc. Panjikā quotes : “ कारणमेव तदन्त्यं नित्यो मूर्तश्व भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यालङ्गव cf. असर्वगतं द्रव्यपरिणामं मूर्तिः । असर्वगताच द्रव्यरूपाश्च परमाणवः । N. B. T. सन् = विद्यमान : "" तदसत्त्ववादिनं प्रति--This is अविद्यमानोभयासिद्ध दृष्टान्तामास in the mouth of the Samkhys when he is arguing with a Buddhist who denies the existence of any such substance as आकाश. (1.20 ) - Panjika (p. 71 b ) : बौद्धस्यालो कतमसी एवाकाशं नेतरत्. Cf. साध्यहेतुमयष्याप्तिशून्यत्वात्

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228