Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 202
________________ 78 Kumarila Bhatta's list of साधर्म्यष्यन्तमास is the same as that given above (see S'lokavārtika, Anumana Pariccheda vv 107b etc.) He first mentions the two which in the N. Pr. are called and विपरीतान्वय, and then the three corresponding to the other three of the N. Pr. called by him ' साध्य हेतु उभय व्याप्तिशून्य' His illustrations are substantially the same as those of the N.Praves'. cf. " साध्यहेतूभयध्याप्तिशून्यत्वात् परमार्थतः । नित्यो ध्वनिरमूर्तित्वात् कर्मवत् परमाणुवत् । घटवद् व्योमनम्बापि सदसद्वादिनं प्रति । " S1. V. A. P. vv. 115116a. Cf. further यदनित्यं तु तन्मूर्तमणुवत् बुद्धिवत् सवत्-ibid v128a. Incoming to the question of illustrating वैधर्म्यदृशन्ताभास be discusses at great length the fundamental question of the place of व्यतिरेकव्याप्ति and वैधर्म्यष्टान्त in the process of Inference and criticises the Buddhist view on the subject. In explaining the nature of " अनन्वय, ' he speaks of 'साहित्य' or सहचार A8 distinguished from 'व्याप्ति'. [ · Prasastapāda has sir दृष्टान्ताभासs which he calls ' निदर्शनाभास', his addition being आश्रयासिद्ध under each of the two heads -- साधर्म्येण and वैधर्म्येण cf. लिङ्गानुमेयो-भया- श्रयासिद्धा - ननुगत- विपरीतानुगताः साधर्म्यनिदर्शनाभासाः । यदनित्यं तन्मूर्ते दृष्टम् यथा कर्म, यथा परमाणुः यथाकाशं यथा तमः घटवत् यन्निष्क्रियं तदद्रव्यं चेति । where आश्रयासिद्ध is added and illustrated by तमः [ परमार्थतस्तमो नाम न किंचिदस्ति । क साध्यसाधनयोर्व्याप्तिः कथ्यते ? Com.] of. also लिङ्गा- नुमेयो - भयाष्यावृत्ताश्रयासिद्धा-व्यावृत्त-विपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासाः, where again the निदर्शनाभास added in आश्रयासिय, The others in both the lists are substantially the same as those in the N. Praves's. Siddhasena Divākars, the auther of the Nyāyāvatāra (a Jaina ) has six under each of the two heads which he does not fully enumerate, assuming that the word ' आदि * may suffice to suggest them to the reader the three that are omitted from each being those connected with a and respectively. (see Nyāyāvatāra vv 24:25) The reason given by the commentator Siddharṣigani-for their omission is interesting: ननु च परैरन्यदपि दृष्टान्तामासश्रयमुक्तम् तद्यथा अन्य यो ऽप्रदर्शितान्वयो विपरीतान्ययति । ......तदेतद्भवद्भिः कस्मान्नोतमिति । अत्रोच्यते । परेषान सुपर्यालोचितमेतद् दृष्टान्ताभासत्रयाभिधानमिति ज्ञापनार्थम् । तथाहि न तावदनन्ययो दृष्टान्ताभासो भवितुमर्हति । यदि हि दृष्ट्रान्तबलेन व्याप्तिः साध्यसाधनयोः प्रतिपाद्येत ततः स्यादनन्वयो दृष्टान्ताभासः स्वकायकरणात् । 1

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228