________________
82
आक्षेपपरिहारौ पूर्ववत्--viz. "बहुप्रीही निष्ठान्त पूर्व निपततीति ic." (Pabjika
P.72 b) भ्या. पृ. वृ. साधर्म्यदृष्टान्तभासेचादौ &c. It should be noted that while in the list P.33 11 2.5of साधर्म्यदृशान्ताभास, साधनधर्मासिद्ध was placed before साध्यधोसिंक here
in the list of वैधम्यदृष्टान्ताभास साध्याव्यावृत्त is placed before साधनाव्यावृत्त. Why so ? The variation of order is justified on the ground that in अन्वय ( with साधर्म्यदृष्टान्त) साधन has to be mentioned before साध्य, while in व्यतिरेक (with वैधर्म्यदृष्टान्त ) साध्याभाव has to be inentioned before alana. See supra, Notes p. 73. ( साध्येन व्याप्तो हेतुर्दर्शनीयः साधर्म्यप्रयोगे अतो यः प्रागुधार्यते साधनधर्मस्तविकमा एक साधर्म्यदृष्टान्ताभासध्यादौ वक्तुं युज्यते । वैधर्म्यप्रयोगे तु नायं न्यायः ।.........वैधम्र्पप्रयोगे साध्याभावे हेतोरभावः क्रियते अतो दृष्टान्तोऽप्यत्र साथ्याव्यावत्त एवादी वक्तुं युज्यते न साधनान्यावृत्त इति-Paijika p. 72b, 73a.) T'places 919721 a first, unliko T,Ch and our Skt. text in which it comes after साध्याच्यावृत्त. (See N. Pr. Part II. G.0. S. p. 21. Comparative Notes.) The comments in the Vrtti and the
Panjikā sbow that they were not aware of T'. न्या. प्र. तु. नित्यत्वसाधका प्रयोग : etc.-Here Paijika notes : " अथ परमाणावपूर्तत्वP.34, 1.4. स्याभावात् कथमिदं संगच्छत इति चेदुच्यते । न पारिभाषिकममूर्तत्वं ग्राह्यं किंतु लोकस्यापूर्त
चक्षुषाऽदृश्यत्वमाश्रित्योक्तमिमिति संभाव्यते. Here there seems to be some misunderstanding. Vrtti never meant to imply that परमाणु was really 3176-it was, as shown in the previous section, an example of साधर्म्यदृष्टान्ताभास. दृष्टान्त in 'परमाण्वादिसाधर्म्यदृष्टान्तयुक्त:' meens दृष्टान्तत्वेनाभिमतदृष्टान्ताभास; and so नित्यत्वसाधक-साधकत्वेनाभिमत. In P.73,
1. 9 of the Palijika, add न भवति after तदमूर्तम्. न्या. वृ. पृ. अव्यतिरेक &c.---This is all, mutatis mutandis, like अनन्धय, . साधर्म्यP.34 11. 6. दृष्टान्ताभास mentioned above. अव्यतिरेक-अनिदर्शितव्यतिरेक. विना साध्यसाधम
निवृत्या-ine. without the statement of व्यत्तिरकण्याप्ति, such as पदनिर्य तन्मूतं दृष्टम्. तद्विपक्षभाव:= साध्यसाधनं विपक्षभावमात्रम् i.e. merely mentioning the case in which there is the absence of साध्य and of साधम,
without enunciating the व्यतिरेकव्याप्ति. पनिका अव्यतिरेक इत्यादि इहाप्यनिदर्शित etc.-Note "भप्रदर्शितव्यतिरेको यो प्रन्यान्तरे उत्तो P.73 ab. यथा नित्यः शब्दोऽसूर्तत्वाद् घटद्वदिति तस्यात्रैवान्तर्भावं मन्येत इति लक्ष्यते"-Pabjika न्या. प्र. वृ. इत्थं......होकत्र etc.-एकत्र-घटादौ (Palijika) अभिधेयमात्रम्-साध्यसाधनयो. P. 34,1. 11.रभावप्रदर्शनमात्रम् ( Pahjika). गम्यत्वे साध्यसाधमनिवृतेर्गम्यत्वे ( Parijika).