Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 208
________________ प. जि. का. P. 74a. पत्रिका P. 74b. 84 brought by me from Nepal and will shortly be published) Bays: ata_sha : prarnānatrayam .nis' rityeti pramapaitrayavirodhena: pramana trayam punaḥ pratyaksam anumānam agamas' ca. cf. also Vijnāptimātratasiddhi by S. Levi, p. 26. That this classification was peculiar to the sect, which did not accept the reform of new logic, is proved by the fact that Haribhadra in his Abhisamayālankārāloka (1st Chapter in my forthcoming edition) expounds the same theory pratyaksanumānāgamapramāņa if more than once Dr. G. Tucci's, Buddhist Texts on Logic, Introduction p. xvii. " अन्तर्भावयप्रमाणसमुचयादिषु चर्चितत्वान्नेह प्रतन्यते । " This interesting remark will be discussed below. एतेन प्रत्यक्षानुमानविषये संख्या - लक्षण - गोचर - फलविषयायाचतुर्विधाया विप्रतिपत्तेर्मध्ये— Read लक्षण instead of लक्षणा an obvious misprint गोचर - विषय. The different views in the matter of the गोचर or the विषय have been stated very clearly in the Pañjika borrowing the statement almost verbatim from the Nyayabíndutika-tippaņaka of Mallavādin ( 9th or 10th century A. D. ): "तथाहि केचिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविषयौ द्वावपि विषयो कल्पितौ; अनुमानस्य सामान्यं विषयो, न विशेषः । नैयायिकवैशेषिकैस्तु परस्परविभक्तौ सामान्य विशेषौ द्वयोरपि [ प्रत्यक्षानुमानयोः ] । संख्यैिस्त द्वयोरपि सामान्य विषय इष्टः त्रैगुण्यरूपस्य सामान्यस्याभ्युपगमात् । भूतचतुष्टयं प्रमाणभूमिरिति चार्वाकैः । -- इत्येवंविधा विप्रतिपत्तिः प्रत्यक्षादिविषये तनिराकरणार्थमसमासकरणम् । " Cf. " इह कैम्बिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविशेषौ द्वावपि विषयौ कम्पितौ । अनुमानस्य सामान्यमेव विषयः न विशेषः । सांख्येन द्वयोरपि विशेषो विषय इष्टः सामान्यस्याभावात् । वेदान्तवादिना च सामान्यमेव विषयो द्वयोः । आत्माद्वैततया सर्वस्यैकत्वाद्विशेषे भ्रान्तत्वात्कयोः इति विप्रतिपतिः प्रत्यक्षादिविषये । ". स्वलक्षणेत्यादि-लक्ष्यते तदन्यव्यपोहेनावधार्यते तत्राग्न्यादिकमनेनोष्णत्यादिनेति लक्षणं वस्तुनोसाधारणं रूपम् । ततः स्वं च तलक्षणं चेति स्वलक्षणम्, व्यपोह or अपोह -the Buddhist substitute for which is not regarded as a positive reality as in the Nyaya-vais esika system, but as a negative idea consisting of a double negation -तद्-व्यावृति . . to be other than the other. यद्वा etc. - This explanation of स्वलक्षण wherein उष्णत्व is said to be the thing itself is still liable to the charge that it is hardly different from सामान्यलक्षण. Consequently, other explanation in proposed: स्वशब्देनेह वस्त्वभिधीयते । ततः स्वस्थ बस्तुनो कक्ष स्वलक्षणम्.

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228