Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 186
________________ 62 रूपम् । अतो न संभवः । तस्मादसंभवानोका ।स्मादसंभव इत्याह । हि संभयोऽस्ति कार्य: स्वभावयोमकलक्षणयोरनुपलम्भस्य व विक्यतायाः ॥ न हीति । यस्मान संभवोऽस्ति विद्धतायाः । कार्य च स्वभावश्च तयोक्कलक्षणयोरवलक्षणवेरिति । कार्यस्यः कारणाजन्मलक्षणं तत्त्वम् । स्वभावस्य च साध्यव्याप्तत्वं तत्वम् । यत्कार्य यव स्वभावः स कथमात्मकारणं व्यापकं च स्वभावं परित्यज्य भवेत् येन विरुद्धः स्यात् । अनुपलम्भस्य चोपलक्षणस्येति । दृश्यानुपलम्भत्वमनुपलम्भलक्षणम् । तस्यापि वस्त्वभावाव्यभिचारित्वान्न विस्तत्वसंभवः । स्यादेतत् । एतेभ्योऽन्यो भविष्यतीत्याह । न चान्योऽव्यभिचारी ॥ न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः । अत एव तेष्वेव हेतुत्वम् । क्व तर्हि भाचार्यदिड्नागेनार्य हेतुरुकः इत्याह । तस्मादवस्तुदर्शनबलप्रवृत्तमागमात्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः। Note the two ways of dissolving the compounds 'विस्वाध्यभिचारी' given by Dharmottara, and recall the discussion in the Pañjikā noted above. Dharmakirti's reason for rejecting विरुद्धाव्यभिचारिन् is that it does not fulfil the three conditions (त्रैरूप्य) of ar and cannot therefore enter its claim to be cousidered as a min other words, such a ta cannot be even so much as used in an अनुमान. A हेतु, again, is a स्वभावहेतु, a कार्यहेतु or an अनुपलम्भहेतु; but a and which is what can be none of these. Thus, the Earn under consideration has not even the look of a हेतु (हेत्वाभास) But a साधनदोष called विरुद्धाव्यभिवारी has been mentioned ( by आचार्य दिड्नाग, says Dharmottara. ) How is that ? Dharmakirti's answer is that it has been mentioned as arising where the eyqan has for its basis not facts (वस्तुबल), but the word of a master (आगम) And after mentioning how the शास्त्रकारs sometimes go wrong he adds that thereby arises a possibility of विरुद्धाम्याभिचारिन् which, to repeat, has no place in a वस्तुबलप्रवृत्त अनुमान, but आगमात्रय अनुमान. Dharmakirti then gives an illustration (presumably that given by one whom Dharmottara has identified above with आचार्य दिइनाग) which runs as follows : 'अनोदाहरणम् । यत्सर्वदेशावरियतैः स्वसंबन्धिभिर्युगपदभिसंबध्यते तत्सर्वगतं यथाकाशम् । अभिसंबध्यते सर्वदेशावस्थितैः स्वसंबन्धिभिर्यगपरसामान्यमिति । तत्संबन्धिस्वभावमात्रानुबन्धिनी तद्देशसनिहितरवभावता। नहि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः। versus द्वितीयोऽपि प्रयोगो यदुपल. धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्तत्रास्ति । तद्यथा क्वचिदविद्यमानो घटः। नोपलभ्यते चोपल. ब्धिलक्षणप्राप्त सामान्य व्यक्त्यन्तरालेष्विति। with the result that भथम नुपलम्भप्रयोगः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः।

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228