Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 191
________________ 67 ,, 1. 9. ,, l. 14. of. अन्य कमहदहङ्कारादयः परार्थाः संघातत्वात् शयनासनाभ्यङ्गादिवत् । सुखदुःखामोद्दात्मकतया अभ्यकादयः सर्वे संघाताः [ =संहननवन्तः । संहननं चात्रानेकेर्विशेषैः संवलनं संमिश्रणम् संहतपरार्थखात् पुरुषस्य इति सूत्रे ( सां. सू. ९-६६ ) विज्ञानभिक्षुस्तु संहनन मारम्भकसंयोगः चावयवायव्यभेदात् प्रकृतितत्कार्यसाधारणः इत्याह ] ॥ स्यादेतत्-शयनासनादयः संघाताः संहृतशरीरार्था दृष्टा, न त्वात्मानमव्य कायतिरिक्तं प्रति परार्थाः तस्मात् संघातान्तरमेव परं गमयेयुवसंहतमात्मानम् । इत्यत आह त्रिगुणादिविपर्ययात् । अयमभिप्रायः । संघातान्तरावे हि तस्यापि संघातत्वात् तेनापि संघातान्तरार्थत्वेन भवितव्यम्, एवं तेन तेनेत्यनवस्था स्यात् । न च व्यवस्थायां सत्यामनवस्था युक्ता कल्पनागौरवप्रसङ्गात् । न च प्रमाणवत्त्वेन कल्पनागौरवमपि मृध्यत इति युक्तम् । संहृतत्वस्य पारायैमात्रेणान्वयात् । दृष्टान्तदृष्टसवै धर्मानुरोधेन त्वनुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः । इत्युपपादितं न्यायवार्तिकतात्पर्यटीकायामस्माभिः -- Samkhya T. Kaumudi, Cf. तदसंख्येयवासनाभिचित्रमपि परार्थे संहत्यकारित्वात् YogaSutra IV. 24. परार्था बुद्धिः संहत्यकारित्वात् - II. 20 Yoga Bhagya तदोभयविशेषस्य बाधोऽयं साध्यते यदा । पारार्थ्यं चक्षुरादिनां संघाताच्छ्यनादिवत् । शयने संघारा भौतिकव्याप्तहेतुके । आत्मानं प्रति पारायैमसिद्धमिति वाघनम् । अहतपरार्थत्वे टे संहतताऽपि च । अहङ्कारिकत्वं च चक्षुरादेः प्रसज्यते । " Kumārila's S'l Vart Anu vv 104 b 107s explained in the gloss as follows: " उभयविशेषबाधमुदाहरति । तदेति । सांख्यानां प्रकृत्यतिरिकं पुमांसं साधयतामयं प्रयोगः । सिद्धे पारायें योऽसौ परः स पुमान् इत्यभिप्रायः । संघातात् सस्वरजस्तम आत्मकत्वादिस्यर्थः । अत्र विशेषविरोधं दर्शयति शयने इति । शयनादिषु संघातात्मकशरीरपारार्थेन भौतिकत्वेन व व्याप्तः संहतहेतुर्दष्टः इति स चक्षुरादीनामपि संहतपारार्थ्यसाधनादिष्टमसंहतरूपं प्राकृतैः सत्वरजस्तमो भिरसंपृक्तं चिन्मात्ररूपमात्मानं प्रति पारार्थ्यं धर्मविशेषं धर्मिणामपि चक्षुरादीनां धर्मविशेषमाहङ्कारिकत्वं बाधेतेति । एतदेव विवृणोति असंतेति । संहतरूपवस्त्वन्तरपारार्ध्यसाधनात् प्रकृत्य तिरिक्तास्मपारार्थ्यमभिमतं न सिध्येत् । अतो न सिषाधयिषितात्मसिद्धिरिति-- Parthasarathi. For a defence of the doctrine of a and of one of the arguments on which it is founded - परार्थाचक्षुरादयः संघातत्वात् शयनासनादिवत् -- see the Introdnctory portion of the Nyāyavārtika on N. S. III. (Ben. edn p. p. 344-46 ), and the N. V. Tatparyatika. न्या. प्र. सु. अन्यथा सिद्धसाध्यतापत्या &c. -- Read प्रयोगवैफल्यप्रसङ्ग: The purpose of P. 28, 1. 8. the अनुमान is to prove the existence of आत्मन् as a principle beyond संघात, If the argument can only prove a संहत आत्मन्, the अनुमान fails in its तत्र द्वयोर्बहूनां वा &c. -- Definition of संघात. purpose. संहतत्वमपि = सावयवत्वमपि - What is organised is composite. In पारा, परस्य = आत्मनः संहृतस्य in connection with आत्मन् करचरणोरीवादिमत;

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228