Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 182
________________ 18 परार्थानुमान, the अनुमान is employed to convince others, although the person who employs it has not himself the least doubt (संदेह) in the matter. न्या. प्र. व. प्रभृति-अव्युप्तन्नमति and संशयितमति ( Panjika p. 58b). P.24.1.23. पनिका. ननु कथमिदमुच्यते &c.-It is proposed to cite शब्दत्व as a सपक्ष P.58 b. (साधर्म्यदृष्टान्त ), in which case their will be no असाधारण हेत्वाभास. तत्रोच्यते &c.--This illustration is given by the Minariitakas. The author of the Paxjikă says that there are several schools of Mimarnsakas, of whorm some believe in a सामान्य called शब्दत्व, while others do not. Read सामान्यविशेषरूपं for सामान्यविशेषणरूपं. तत्र ये नेच्छन्ति &c.-When you see one cow you recall to your mind another you have seen before, and as a result of comparison and co-ordination you get the idea of the cow nature ( सामान्य ). It is not so, however, with शब्द; for, when you hear one 12 and then another, you do not coipare and co-ordinate, but you contrast and distinguish thein (kis 315, वैणवोऽयम् etc. ). Hence there is no such सामान्य as शब्दत्व, the शब्दत्व being merely the धर्म or स्वरूप of शब्द (भावप्रत्ययेनापि च शन्दस्वरूपमात्रस्यैवाभिधानम् etc.) Thus, the हेतु-श्रावणत्व-belongs only to the पक्ष (पक्षधर्मता ), and the other two, 'रूप'-सपक्षे सस्थम् and विपक्षेऽसत्त्वम् are wanting. The example given by Dharrnakirti i॥ यथा सात्मकं जीवग्छरीरं प्राणादिमत्त्वात्" and the same is explained as follows: नहि सात्मक्रनिरात्मकाभ्यामन्यो राशिरस्ति यत्र प्राणादिवर्तते । आत्मनो वृसिव्यवच्छेदाभ्यां सर्वसंग्रहात् । नाप्यनयोरेकत्र वृत्तिनिश्चयः। सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्ध प्राणादरसिद्धिस्ताभ्यां न व्यतिरिच्यते । तस्माज्जीवच्छरीरसंबन्धी प्राणादिः सात्मकादनात्मकाञ्च सर्वस्माद्वयावृत्तेनासिद्धः। न तत्रान्वेति । एकात्मन्यसिद्धेः। नापि सात्मकान्निरात्मकाच तस्यान्वयव्यतिरेकयोरभावनिश्चयः। एकाभावनिश्चयस्यापरभावनान्तरीयकत्वात्। अन्वयव्ययन्छेदयोरन्योन्यव्यवच्छेदरूपत्वात् । अत एवान्वयव्यतिरेकयोः संदेहादनैकान्तिकः- -N.B.N. Peri. III. See also the Commentary thereon. Taking शब्दत्व as the हेतु the Nyayamuktavali illustrates असाधारण अनेकान्तिक by शब्दोऽनित्यः शब्दत्वात् and adds by way of a note " यदा शब्देऽनित्यत्वस्य संदेहस्तदा सपक्षत्वं विपक्षत्वं च घटादीनामेव तद्वथावृत्तं च शब्दत्वमिति तदसाधारणम् । यदा तु शब्देऽनित्यत्व निश्चयस्तदा नासाधारणम् । इदं तु प्राचां मतं नवीनमतं तु पूर्वमुक्तम् ॥" Other Mimaimsakas, like the Naiyayikas, hold that शब्दत्व is a सामान्य and

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228