________________
38
(प्रतिज्ञाविरोध) again into उक्तिमात्रबाध, धर्मोक्तिबाध, and धर्म्युतियाध -~illustrating them by " यावनीवमहं मौनी," where the very utterance contradicts the truth of the proposition, " संवें वाक्यं मृषा," where the मृषास्व predicated of all propositions makes this very proposition 29 and thus contrudicts its truth, and " अहं यतो जातः सा वन्ध्या जननी मम" where the subject ( जननी) contradicts the predicate (वन्ध्या) and thus
makes the proposition false. The 'पूर्वसंजल्पविरोध' of Kumarila is what is called 'आगमविरोध' in the Nyayapravess : " बौद्धस्य शब्दनित्यत्वं पूर्वोपेतेन बाध्यते" corresponding with “ वैशेषिकस्य नित्यः शब्द इति साधयतः ". The सर्वलोकप्रसिद्धिविरोध, already noticed, is illustrated by the denial of a well-accepted meaning such as the word चन्द्र denoting शशिन् . “चन्द्रशब्दाभिधेयत्वं शशिनो यो निषेधति स सर्वलोकसिद्धेन चन्द्रज्ञानेन बाध्यते।" This सर्वलोकप्रसिद्धिविरोध of Sloka-Vartika is a variety of शब्दविरोध, and hence 'अमिरनुष्णः' will not be an illustration of it. It will rather be an illustration of signato both in the scheme of the Nyāyapravega and that of the S'lokavārtika. Siddhasepa Divākara, the author of the Nyāyāvatāra, thus refers to the fallacy of पक्षाभासः
" प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्षलिङ्गतः ।
लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः ॥" Here are noticed five vareties of पक्षाभासः-(1) प्रतिपाद्यस्य यः सिद्धः i.e. प्रतिपाद्यस्य प्रतिवादिनः यः कश्चित् सिद्धः प्रतीतावारूत एव स पक्षाभासः (Com.)
प्रसिद्धसंबन्ध of the Nvavapraves'aie. पौद्रलिको घटः, सौगतं या प्रति सर्व क्षणिकमित्यादि; (2) अक्षतो बाधितः (= प्रत्यक्षविरुद्धः') ... निरंशानि स्वलक्षणानि, परस्परविविक्तौ वा सामान्यविशेषौ इति ; (3) लिस्तो बाधितः ।... अनुमानबाधितः (= अनुमानविरुद्धः ')-e.g. नास्ति सर्वशः (4) लोकवाधितः (लोकविरुद्धः' ) e.g. गम्या माता; (5) स्ववचनबाधितः = स्ववचनविरुद्धः '...न सन्ति सर्वे भावाः Dharmakirti in the Nyaya bindu says : "अनिराकृत इति एतलक्षणयोगेऽपि" It may be noted incidentally with reference to the reading of NPr. P. 1, 1. 7 discussed above that Dharmakirti refers to 'यः साधयितुमिष्टः पक्षः' as the 'लक्षण । ('एतल्लक्षणयोगेऽपि') of पक्ष' to which he adds 'अनिराकृतः' and justifies the addition; and Dharmottara in commeting upon it also says एतदित्यनन्तरप्रक्रान्तं यत्पक्षलक्षणमुर्क साध्येत्वेनेरेत्यादि एतलक्षणेन योगेऽप्यर्थो न पक्षः इति प्रदर्शनार्थे प्रदर्शनाय अनिराकृतप्रहणं कृतम् - thus implying