________________
न्या. म. P. 1, 1.15. to P.2,1. 6.
of Dharmo
तत्र च दुःखसत्यं & The दुःखसत्य is based upon the following हेतुe (1) अनित्यतः, ( 2 ) दुःखतः, (3) अनात्मतः, and ( 4 ) शून्यतः. एतच्च धर्मोत्तर टिप्पनके &c. Mallavādin, the author ttaratipanaka, a gloss on Dharmottara's Nyāyabindutika. दृष्टान्तो द्विविधः -- दृष्टान्त is of two kinds --- ( 1 ) that based on साधर्म्य -- similarity, and (2) that based on वैधर्म्य -- dissimilarity — ( 1 ) 'homogeneous' and (2) heterogeneous' as " Dr. Vidyabhūsans renders the two terms. The meaning of the text is plain. न्या. प्र. वृ. दृष्टं तन्त्रार्थे...... The word दृष्टान्त from दृष्ट and अन्त means that which being observed ( दृष्टं सत् ) carries the point at issue to the conclusion ( अन्त ). The दृष्टान्त is thus 'प्रमाणोपलब्ध, ' and converte the विप्रतिपत्ति ( difference ), if there be any into संवेदन (unanimity ) निष्टा = अन्त; विप्रतिपत्तौ --- तस्यां सत्यां ( Pañjikā ).
P 18. 1. 8.
न्या. प्र. वृ.
P. 18,
11. 11-20
30
न्या. प्र. वृ. P. 18, 11, 20-25
of suffering. (3) the Destruction of suffering and (4) the Way which leads to the destruction of sufferring. Gunaratna, a Jaina like the author of the Pafijika, has thus summarised the Buddhist ce doctrine: 'चतुर्णां दुःखादीनां दुःख- समुदय-मार्ग-निरोधलक्षणानां तस्वानां प्ररूपको देशकः । तत्र दुःखफलभूताः पचीपादानस्कन्धा विज्ञानादयः... त एव तृष्णासहाया हेतुभूताः समुदयः । समुदेति स्कन्धपञ्चकलक्षणं दुःखमस्मादिति व्युत्पत्तितः । निरोधहेतुर्नैरात्म्याद्या कारश्चित्तविशेषो मार्गः निःश्लेशावस्था चित्तस्य निरोधः "
साधर्म्येण &c - साधर्म्य and वैधर्म्य derived and explained, 'दृष्टान्तधर्मिणः साध्यधर्मिणा सह [=पक्षेण ] साध्यसाधनसद्भावकृतं [ = साध्यसाधनयोः यः सद्भावस्तत्कृतं } सादृश्यं साधर्म्यमुच्यते ' --- Panjika. अस्तित्वं ( N. Pr. ) = विद्यमानत्वं (Vetti)== सद्भाव: ( Pañj. ); व्याप्यते ( N. Pr) = प्रतिपाद्यते वचनेन (Vritti) - साध्यान्वितो हेतुः प्रदश्यते ( Panj . ).
66
अभियहेतोः ( न्या. प्र. वृ. 1. 14 ) - Pañjika reads अभिषेये and explains : प्रोच्यमाने घटादौ. As regards the uses of साधर्म्य and वैधर्म्य दृष्टान्त the Panjikā observes: 'साध्यान्वितस्य हेतोर्व्याप्तिसंदर्शनार्थः साधर्म्यदृष्टान्तो वक्तव्यः । प्रसिद्धव्याप्तिकस्य हेतोः साध्याभावे हेत्वभावप्रदर्शनाय वैधम्र्म्यदृष्टान्त इति 1 एतदेव बानयोर्दृष्टान्तयोः स्वरूपं नापरं किंचित् । "
न सौगतानां &c. – The point raised is this : In शब्दोऽनित्यः कृतकत्वात् the व्याप्ति with the वैधर्म्यदृष्टान्त runs as यमित्यं तदकृतकं दृई यथाकाशमिति ( See N. Pr. P. 2, 11 3-4 ) But is there anything which is ' नित्य ' with the Buddhists? The answer is: नित्यत्व is to be understood as अनित्यत्वाभावः and कृतकत्व as कृतकत्वाभावः