Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra
View full book text
________________
( ६६ )
[ न्या. प्र. ० २९
I
1
द्बहुवचनम् इत्येवं शेषगुणेष्वपि भिन्नविभक्तिसमासादिकृतो विशेष आत्रेयादिशास्त्रादवसेयो नेहोच्यते । ग्रन्थगौरवात् । एते च चतुर्विंशतिर्गुणाः पृथिव्यादिद्रव्यनवकाश्रिता भवन्ति । तत्र किमपि द्रव्यं क्रियद्भिर्गुणैरुपेतमपि तत्तन्त्रानुसारतो बोद्धव्यं नेह प्रतन्यते ॥ पञ्च कर्माणीत्यादि । तत्र शरीरावयवेषु तत्संवद्धेषु च मुसलादिषु गुरुत्वप्रयत्नसंयोगेभ्यो यदूर्ध्वभाग्भिर्नमः प्रदेशेः संयोगकारणमवोभाग्भिश्च विभागकारणं कर्मोत्पद्यते तदुत्क्षेपणम् । तथा शरीरावयवेषु तत्संबद्धेषु य गुरुत्वप्रयत्न संयोगेम्यो यदूर्ध्व भाग्भिर्विभागकारणमघोभाग्भिश्च संयोगकारणं कर्मोंत्पद्यते तदपक्षेपणम् । ऋजुरवयवी येन कर्मणा कुटिलः संजायते तदप्रयावयवोपलक्षिताकाशादिप्रदेशविभागपुरःसरं मूलदेशोपलक्षिताकाशादिप्रदेशसंयोगपुरःसरं च तदाकुञ्चनम् । येन कर्मणा समुत्पनेनावयवी कुटिलः सन्नः संपायते मूलप्रदेशैविभागपुरःसरमय्यप्रदेशैः संयोगपुरःसरं च तत्प्रसारणम् | अभिहितप्रदेशेभ्यो येऽन्येऽनियत दिक्प्रदेशास्तैः संयोगविभागकारणं गमनम् । भ्रमणमटनम् । रेचनं विरेचनम् । स्यन्दनं स्त्रवणम् । आदिग्रहणान्निष्क्रमणप्रवेशनादिग्रहः । अवरोधानवरोधग्रहणमित्यर्थः । अयमर्थो यत्र चलनमात्रं प्रतीयते देशादेशान्तर - संचरणरूपं तत्कर्म सर्व गमनग्रहणेन गृह्यते । अत्रारकते कश्चित् । ननु चोत्क्षेपणादिष्वपि गमनमात्रसद्भावाद्गमनग्रहणेनैव तेषां ग्रहणं सेत्स्यति किं कर्मपञ्चकेनेति ? । नैवम् । उत्क्षेपणादीनां जातिभेदेनानुगतव्यावृत्तप्रत्ययदर्शनाद्भेदेनोपन्यासः । तथा सुत्क्षेपणमित्युत्क्षेपण वर्गेऽनुवर्तते ऽवक्षेपणादिवर्गाच्च व्यावर्तते । तथाऽपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्य व्यावर्तते । इत्यादिः सर्वत्रानुगतव्यावृत्तज्ञान वलाद्गमनभेदो वाच्यः । तथा प्रतिनियतदिविशिष्टकार्यारम्भ पलक्षितत्वा देतेषां भेदः । तथा गमनाभेदे सत्यपि नोत्क्षेपणादौ गमनप्रतीतिरस्ति । किं तूदायुपसर्गविशेषादूर्ध्वप्रापणत्वादिकमर्थान्तरमेव प्रतीयत इति पृथगुपन्यासः । तत्र परं सत्तेति । इह सत्ता त्रिषु पदार्थेष्वनुगतप्रत्ययकारणत्वात्परं सामान्यम् । द्रव्यत्वादि चापरम् । अनुवृत्तव्यावृत्तप्रत्यय हेतुत्वात्सामान्यविशेषश्चोच्यते । तथाहि द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिहेतुत्वात्सामान्यम् । गुणकर्मव्यावृत्तिहेतुत्वाद्विशेषः । द्रव्यत्वादित्यादिग्रहणाद्गुणत्वकर्मत्व पृथिवीत्वादेर्यहणम् ॥ तथेह प्रकृतोपयोगिपदार्थस्वरूपमेव यद्यपि निरूपितं तथापि द्रव्यादिष्वत्र विशेषसमवाययोरपि निर्दिष्टत्वात्तत्स्वरूपमपि प्रस्तावादुच्यते । यथा नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । तथा हि । विनाशारम्भरहितेषु नित्यद्रव्येष्ववाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्तमाना अत्यन्तव्यावृत्तत्रुद्धिहेतवो विशेषाः । अयमर्थः । यथा ं अस्मदादीनामश्वादिभ्यो गवादिषु जातिगुणक्रियादिनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गौः शुक्ल. शीघ्रगतिरित्यादिस्तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्तासंभवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं क्लिक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणी स एवायमिति प्रत्यभिज्ञानं च भवति ते विशेषाः । अथेतरेतराभावात्पृथक्त्वाद्वा प्रत्ययव्यावृत्तिः
पार्श्वदेवकृता---

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228