________________
न्या. प्र. वृ. P. 13. 1. 1.
न्या. प्र. घृ. P. 13. 1. 4. पञ्जिका. p. 42. b
12
The Panjika reads गोः for गौः of the Vritti in गोमण्डलादिव etc. (p. 13. 1, 1 )
पच्यते 'पक्ष' ( from पच्, to make manifest ) is that which is manifested or brought to consciousness in the process of inference= साध्य = धर्मविशिष्टो धर्मी :. e. the subject (minor term ) taken with the predicate (major term). Mark that according to the author the साध्य ( the probandum ) is not the धर्मिन् alone, nor the धर्म alone, but the f as characterized by the 4 cf. N. P. Vṛtti p. 15 ]]. 22-24. "न धर्ममात्रं, न धर्मी केवलः, न स्वतन्त्रमुभयं न च तयोः संबन्धः, किंतु धर्मधर्मिणोर्विशेषणविशेष्यभावः cf. " केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः । संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः । लिङ्गं धर्मे प्रसिद्ध चेत् किमन्यत् तेन मीयते । अथ धर्मिणि तस्यैव किमर्थं नानुमेयता । संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति । अवाच्योऽनुगृहीतत्वात् न चासो लिङ्गसंगतः । लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दिश्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति " Pr. Sam. Ch. II. Sanskrit text as read by Dr. S. Vidyabhusana (see his H.I. L. pp. 281-82 note, and quoted in the N. Tat-tika, Viz.ed. p. 120 ). For a full discussion in agreement with the view above set forth, see Kumarila's S'l. Var. Anumāna Pari vv. 27 - 51. cf. especially - " एकदेशविशिष्टश्व धर्म्येवात्रानुमीयते । नहि तन्निरपेक्षत्वे संभवत्यनुमेयता । न धर्ममात्रं सिद्धत्वात् तथा धर्मी तथोभयम् । व्यस्तं वाऽपि स्वतन्त्रं वा स्वातन्त्र्येणानुमीयते ।” vv. 27-28. The passage in the Nyaya-Vartika which discusses Dinnagás statement in the Pr. Sam. will be found extracted as Section 9. Fragment F. 'What is the Probandum in Inference', in Randle's Fragments from Dinnāga.
तद्रुणसंविज्ञानो बहुव्रीहि: - ( 1 ) तस्य [ बहुव्रीहेः ] गुणानां [तगुण--] संविज्ञानं यस्मिन् — Where गुण-अवयव ; i. e, that variety of बहुवीहि in which all the parts of the compound are included in the sense; or, taking in its ordinary meaning, तस्य [ बहुव्रीहिवाच्यस्य ] गुणः, तस्य [ तद्गुणस्य ] संविज्ञानं यंत्र, i. e. that variety in which the qualifying part of the compound is included in the sense. Thus, in ब्राह्मणादयो वर्णाः' are meant all the वर्णs including the ब्राह्मण ( वर्ण ). Here आदि= the first in order ( व्यवस्थार्थः ). But in ' पर्वतादिकं क्षेत्रम्' पर्वत is only the उपलक्षक, that is, the distinguishing mark of the particular क्षेत्र; it is not included in the क्षेत्र; so that पर्वतादिकं क्षेत्रं is the क्षेत्र adjoining the mountain. Here आदि near ( समीपार्थः )