Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 16
________________ कुवलयानंदः १२ स्योपमेयत्वं । द्वितीयेतु तद्विपर्यासेन धर्मस्योपमानत्वमर्थस्योपमेयत्वमितिलक्षणसमन्व यः । उपमानोपमेयत्वमात्रोक्तावनन्वयेऽतिव्याप्तेर्द्वयोरित्युक्तम् । एवमपि 'समत्वंश रदिप्रापुर होकुमुदतारका' इत्युभयविश्रांतसादृश्यायामुपमायामतिव्याप्तिः । तत्रद्वयोः कुमुदतारंकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येवतत्प्रतियोगित्वरूपस्योपमानत्वस्याप्य र्यतः प्रतीतेरतः पर्यायेणेत्युक्तम् । ननु 'भणितिरिवमतिर्मतिरिवचेष्टाचेष्टेव कीर्तिरतिवि मलेति'रशनोपमायामतिव्याप्तिः तत्रद्वयोर्मतिचेष्टयोर्वाक्यभेदेनोपमानोपमेयत्ववर्णना दितिचेन्न । द्वयोरित्यनेनपरस्परमुपमानोपमेयत्वस्य विवक्षितत्वात् । अन्यथा पर्यायप देनैवानन्वयवारणे तद्वैयर्थ्यापत्तेरितिसंक्षेपः । ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपा · यावाउपमेयोपमाया अलंकारांत रत्वे किंबीज मिस तआह द्वयोरिति । तथाचार्थविशेषद्यो तकतयाचमत्कृतिवैलक्षण्यमेवतत्रबीजमितिभावः । कथंतृतीयसदृशव्यवच्छेदलाभस्त त्राह धर्मार्थयोरिति । धर्मार्थयोर्मध्यइत्यर्थः । मुखतः शब्देन । तथाचप्राप्तस्यपुनर्वचनं तदितरपरिसंख्यार्थमितिन्याया दिहा पितृतीयसदृशव्यावृत्तिलाभइतिभावः । खमिवे ति । शरद्वर्णनमिदम् । खमाकाशमिवजलं कालुष्यापगमेन निर्मलत्वातिशयात् । शे षं स्पष्टं । निर्मलत्वादीत्यादिपदेन शैत्या तिशयपरिग्रहः । गिरिरिवेति । अत्रगजःप्र कृतः । अयमितिप्रकृतपरामर्शि सर्वनामनिर्दिष्टत्वात् । अतएवोपक्रमाद ग्रेप्यस्यमदधा रेत्यन्वय।बोध्यः । अत्रपूर्वार्धे उच्चकैर्विभाती तिसमानधर्मउपात्तः । उत्तरार्धेचस्रवती तिसउक्तइतिदिक् ॥ ११ ॥ इत्युपमेयोपमाप्रकरणं ॥ प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ॥ त्व लोचनसमंपद्मंत्वद्वक्त्रसदृशोविधुः ॥ १२ ॥ प्रसिद्धेोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम् । यथवा ॥ य त्वन्नेत्रसमानकांतिसलिलेमनंतदिंदीवरं मेघैरंतरितः प्रियेतव मुखच्छायानुकारीशशी ॥ येपित्वद्गमनानुसारिगतयस्तेराज हंसागतास्त्वत्सादृश्यविनोदमात्रमपिमेदैवेननक्षम्यते ॥१२॥ प्रतीपमितिलक्ष्यनिर्देशः । ननूपमानोपमेयभावस्यवैवक्षिकतयामुखादेरप्युपमानख संभवाच्चंद्रइवमुखमित्युपमायामतिव्याप्तिरियत आह । प्रसिद्धेति । प्रसिद्धोपमानस्योपमे यभाव उपमेयत्वंप्रती पंप्रतीपपदवाच्यं । कुतः प्रातिलोम्यात्मसिद्धोपमानप्रतिकूलत्वात्। उपमेयभावप्रातिलोम्यादिस विसर्गपाठेऽ पिप्रसिद्धोपमानस्य यउपमेयभावस्तस्यप्राति • लोम्यादुपमानप्रतिकूलत्वादुपमानस्योपमेयत्वकल्पनंप्रतीपमिच्युच्यतइति व्याख्येयं ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202