SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः १२ स्योपमेयत्वं । द्वितीयेतु तद्विपर्यासेन धर्मस्योपमानत्वमर्थस्योपमेयत्वमितिलक्षणसमन्व यः । उपमानोपमेयत्वमात्रोक्तावनन्वयेऽतिव्याप्तेर्द्वयोरित्युक्तम् । एवमपि 'समत्वंश रदिप्रापुर होकुमुदतारका' इत्युभयविश्रांतसादृश्यायामुपमायामतिव्याप्तिः । तत्रद्वयोः कुमुदतारंकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येवतत्प्रतियोगित्वरूपस्योपमानत्वस्याप्य र्यतः प्रतीतेरतः पर्यायेणेत्युक्तम् । ननु 'भणितिरिवमतिर्मतिरिवचेष्टाचेष्टेव कीर्तिरतिवि मलेति'रशनोपमायामतिव्याप्तिः तत्रद्वयोर्मतिचेष्टयोर्वाक्यभेदेनोपमानोपमेयत्ववर्णना दितिचेन्न । द्वयोरित्यनेनपरस्परमुपमानोपमेयत्वस्य विवक्षितत्वात् । अन्यथा पर्यायप देनैवानन्वयवारणे तद्वैयर्थ्यापत्तेरितिसंक्षेपः । ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपा · यावाउपमेयोपमाया अलंकारांत रत्वे किंबीज मिस तआह द्वयोरिति । तथाचार्थविशेषद्यो तकतयाचमत्कृतिवैलक्षण्यमेवतत्रबीजमितिभावः । कथंतृतीयसदृशव्यवच्छेदलाभस्त त्राह धर्मार्थयोरिति । धर्मार्थयोर्मध्यइत्यर्थः । मुखतः शब्देन । तथाचप्राप्तस्यपुनर्वचनं तदितरपरिसंख्यार्थमितिन्याया दिहा पितृतीयसदृशव्यावृत्तिलाभइतिभावः । खमिवे ति । शरद्वर्णनमिदम् । खमाकाशमिवजलं कालुष्यापगमेन निर्मलत्वातिशयात् । शे षं स्पष्टं । निर्मलत्वादीत्यादिपदेन शैत्या तिशयपरिग्रहः । गिरिरिवेति । अत्रगजःप्र कृतः । अयमितिप्रकृतपरामर्शि सर्वनामनिर्दिष्टत्वात् । अतएवोपक्रमाद ग्रेप्यस्यमदधा रेत्यन्वय।बोध्यः । अत्रपूर्वार्धे उच्चकैर्विभाती तिसमानधर्मउपात्तः । उत्तरार्धेचस्रवती तिसउक्तइतिदिक् ॥ ११ ॥ इत्युपमेयोपमाप्रकरणं ॥ प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ॥ त्व लोचनसमंपद्मंत्वद्वक्त्रसदृशोविधुः ॥ १२ ॥ प्रसिद्धेोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम् । यथवा ॥ य त्वन्नेत्रसमानकांतिसलिलेमनंतदिंदीवरं मेघैरंतरितः प्रियेतव मुखच्छायानुकारीशशी ॥ येपित्वद्गमनानुसारिगतयस्तेराज हंसागतास्त्वत्सादृश्यविनोदमात्रमपिमेदैवेननक्षम्यते ॥१२॥ प्रतीपमितिलक्ष्यनिर्देशः । ननूपमानोपमेयभावस्यवैवक्षिकतयामुखादेरप्युपमानख संभवाच्चंद्रइवमुखमित्युपमायामतिव्याप्तिरियत आह । प्रसिद्धेति । प्रसिद्धोपमानस्योपमे यभाव उपमेयत्वंप्रती पंप्रतीपपदवाच्यं । कुतः प्रातिलोम्यात्मसिद्धोपमानप्रतिकूलत्वात्। उपमेयभावप्रातिलोम्यादिस विसर्गपाठेऽ पिप्रसिद्धोपमानस्य यउपमेयभावस्तस्यप्राति • लोम्यादुपमानप्रतिकूलत्वादुपमानस्योपमेयत्वकल्पनंप्रतीपमिच्युच्यतइति व्याख्येयं ।
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy