Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमतः तिप्रसंगाभावात् । अस्तिहि इंदुरिंदुरिवे'त्यनन्धयेउपमानत्वमुपमेयत्वंचस्वाश्रयेदुनि रूपितं नतुरशनोपमायामुपमेयोपमायांवेतिसंक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह। व
य॑मानमपीति। नान्वेतीति । नसंबध्यतइत्यर्थः। साधर्म्यस्यभेदघटितत्वादितिभावः। नन्वेवंसत्यसंबद्धमलापत्वापत्तिरियतआह । अनन्वयिनोपीति । बाधितस्यापसि र्थः । अर्थस्यसाधर्म्यस्य अभिधानमाहार्यारोपरूपतयाप्रतिपादनं सहशांतरव्यवच्छे देनसदृशांतरव्यावृत्तिबोधद्वारेण । एतदेवविशदयति इंदुरित्यादिना । इत्थंचसदृशां तरव्यात्तिसूचनद्वाराऽनुपमत्वद्योतनरूपप्रयोजनवत्त्वादापाततोरुद्ररोदनार्थवादवत् द्वारमात्रतयासादृश्यप्रतिपादनेपिनासंबद्धप्रलापतापत्तिरितिभावः। उदाहरणांतरमाह यथावेति । गगनाकारंगगनसदृशं । इवेसतःपाक्युद्धमिसध्याहार्यम् । उदाहरणांत रप्रदर्शनेबीजमाह पूर्वोदाहरणेति । वैपुल्यादेरियादिपदाद्गांभीर्यदारुणत्वयोःसंग्रहः ॥ १०॥ इत्यनन्वयप्रकरणम् ॥
पर्यायेणद्वयोस्तच्चेदुपमेयोपमानता ॥ धर्मों
र्थइवपूर्णश्रीरर्थोधर्मइवत्वयि ॥ ११ ॥ द्वयोःपर्यायेणोपमानोपमेयत्वकल्पनंतृतीयसदृशव्यवच्छेदा र्थम् । धर्मार्थयो कस्यचित्केनचित्सादृश्येवर्णितेतस्याप्यन्ये नसादृश्यमर्थसिद्धमपिमुखतोवर्ण्यमानंतृतीयसदृशब्यवच्छे दंफलति । यथावा॥ खमिवजलंजलमिवरखंहंसइवचंद्रश्चंद्रह वहंसः॥कुमुदाकारास्तारास्ताराकाराणिकुमुदानि॥ पूर्वत्रपू र्णश्रीरितिधर्मउपात्तःइहनिर्मलत्वादिधर्मोनोपात्तइतिभेदः। उदाहरणहयेपिप्रकृतयोरेवोपमानोपमेयत्वकल्पनं । राज्ञिध र्मार्थसमृद्धेशरदिगगनसलिलादिनैर्मल्यस्यचवर्णनीयत्वाता . प्रकताप्रलतयोरप्येषासंभवति । यथा ॥ गिरिवगजराजोयं गजराजइवोच्चकैर्विभातिगिरिः॥ निर्झरइवमदधारामधारे वास्यनिर्झरःस्रवति ॥ ११॥
अथोपमेयोपमालक्षयति । पर्यायेणेति । अयोगपद्येनेत्यर्थः।वाक्यभेदेनेतियावत्। तत् उपमानोपमेयत्वं विवक्ष्यतइतिशेषोत्रापिबोध्यः। उपमेयोपमेतिलक्ष्यनिर्देशः। उपमे येनोपमेतिव्युत्पत्तेः । धर्मोथइवत्युदाहरणं । अर्थोधनं । पूर्णश्री पूर्णसमृद्धिः अत्रच धर्मार्थयोयोक्यिभेदेनोपमानत्वमुपमेयत्वंचवर्णितं । तत्राद्यवाक्येर्थस्योपमानत्वंधर्म

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 202