Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 13
________________ चंद्रिकासमेतः न । वस्तुगसाआनंदवरूपोयआचारस्तद्धोधकस्येसर्थः। ननुकिप्लोपाज्ञानेप्याचार प्रतीते कर्पूरादिपदानामेवतद्धोधकवपक्षेकथंधमलोपःसंगमनीयइतिचेत्। अत्रमांचः। एवमपि तद्वाचकतयाविहितस्यकिपोलोपात्तल्लोपव्यपदेशः । अतएवात्रसमानार्थकः क्यचनोपात्तस्तस्यालुप्तवादिसाहुः । नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेप्यानं दखादिनाविशेषरूपेणानुपादानाद्धर्मलोपोयुक्तएव । अन्यथाइंदुतुल्यास्येखादेर्धर्मलु सोदाहरणस्यासंगतखापत्तेः । नचैवंक्यजादावपिधर्मलुप्तास्यादितिवाच्यं । इष्टापत्तेरि साहुः । स्मरवधूयंतीयोति । ननूपमानादाचारइतिकर्मभूतादुपमानादाचारेक्यचोवि धानात्स्मरवधूंरतिमिवाचरतसिवगमेप्यात्मानमन्यांवेतिकथंनिर्णयस्तत्राह । विशेष णेति । रसनुरूपाचरणस्यकांतिकरणकलरूपविशेषणसामर्थ्यादिसर्थः । कांते सर सतःस्वीयत्वावगमादितिभावः । नचात्मनउपमेयस्यतन्वीपदेनोपादानात्कथंलोपइति वाच्यम् । तस्याद्वितीयांततयाकर्मभूतोपमेयासमर्पकवादात्मानमिसध्याहृतेनैवतरोधा त् । अत्रचस्मरवधूपदेनस्मरवधूसादृश्यलक्ष्यते । तस्यचप्रयोजकत्वसंसर्गेणाभेदेनवाऽऽ चारेऽन्वयः । तथाचस्मरवधूसादृश्याभिन्नआत्मकर्मकोयआचारस्तदाश्रयस्तन्वीति बोधः। काकतालीयेति । वृत्तिविषयेसमासविषये । ज्ञापकादिति । इवार्थेसमा साभावेतद्विषयादिखनेनेवार्थविषयसमासानुवादोऽनुपपनस्तज्ज्ञापकइयर्थः । उभयत्र काकागमनतालपतनयो । उममेयमियनंतरंक्रमेणेतिशेषः । तेनेति । काकतालसम घेतक्रियापरयो काकतालपदयोरिवार्थेसमासेनेसर्थः । काकतालसमागमेति । अयं भावः । काकागमनतालपतनयोरुपमानखेतदुपमेययोःस्वीयगमनतन्व्यवस्थानयोः थगनुपात्तखेनोपमेयतयान्वयायोगात्काकतालसमागमएवोपमानम् । इत्थंचकाकता लसमागमसदृशंकाकतालपदार्थस्तस्यचाभेदेनस्वीयतन्वीसमागमरूपउपमेयेऽन्वयइति। ततइति । तादृशसमासोत्तरमियर्थः । इतितदर्थइति । काकतालपदलक्षितस्यकाकक ततालफलोपभोगसदृशस्याभेदेनतन्वीरतिलाभरूपेणोपमेयेनान्वयादितिभावः। अत्रप तनदलितमितिरहोदर्शनक्षुभितहृदयेतिचबिंबप्रतिबिंबभावापन्नधर्मस्वरूपकथनंनखे। वमन्वयाकारइतिबोध्यं । नचसकृदुच्चारिताभ्यांकाकतालपदाभ्यांकथमुपमानद्वयावग मइतिवाच्यं । अनुभवानुसार्यनुशासनेनव्युत्पत्तिवैचित्र्यस्यस्फुटंप्रतिपत्तरिति। एवंद रूहखात्पव्याख्यायतत्रोपमानलुप्तादींश्चतुरोपिभेदान्प्रदर्शयितुमाह।ततश्चेति। काका गमनेसादि । काकागमनतालपतनरूपोयःसमागमस्तद्रूपस्येत्यर्थः। इदंचकाकागमनमि वतालपतनमिवेतिमहाभाष्यगतविग्रहवाक्यविरोधशंकापरिहारायोक्तं। समागमस्यता दृशक्रियाद्वयाभिभवेनोक्तयुत्तयातस्योक्तार्थएवपर्यवसानात् । विशिष्टोपमायांविशेष णोपमावगतिवत्समागमोपमायामपितदवयवक्रिययोर्यथायोगंगम्यमानामुपमामभिरे

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 202