Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
.. चंद्रिकासमतः ल्यास्याकर्पूरंतीदृशोर्मम ॥ कात्यास्मरवधूयंतीदृष्टा तन्वीरहोमया॥८॥ यत्तयामेलनंतत्रलाभोमेयश्रत
द्रतेः ॥ तदेतत्काकतालीयमवितर्कितसंभवं ॥ ९॥ उपमेयादीनांचतुर्णामध्येएकस्यद्वयोस्त्रयाणांवाप्रतिपादकश ब्दाभावेनलुप्तोपमेत्युच्यते । साचाष्टधा । यथा । वाचकलु प्ता १ धर्मलुप्ता २ धर्मवाचकलुप्ता ३ वाचकोपमेयलु प्ता ४ उपमानलुप्ता ५ वाचकोपमानलुप्ता ६ धर्मोपमा नलुप्ता ७ धर्मोपमानवाचकलुप्ताचेति ८। तत्रोपमानलोप रहिताश्चत्वारोभेदास्तडिद्गौरीत्यादिश्लोकेनप्रदर्शिताः । त द्वतोभेदाउत्तरश्लोकेनदर्शिताः। तत्रतडिगौरीत्यत्रवाचकलो पस्तडिदिवगौरीत्यर्थेउपमानानिसामान्यवचनैरितिसमास विधायकशास्त्रकतः । इंदुतुल्यास्येत्यत्रधर्मलोपःसत्वैच्छि कोनशास्त्ररूतः । कात्याइंदुतुल्यास्येत्यपिवक्तुंशक्यत्वात् । कर्पूरंतीत्यत्रधर्मवाचकलोपः । कर्पूरमिवाचरंतीत्यर्थेविहित स्यकर्पूरवदानंदात्मकाचारार्थकस्य विपइवशब्देनसहलोपा त् । अत्रधर्मलोपऐच्छिकः । नयनयोरानंदात्मकतयाकपरं तीतितदुपादानस्यापिसंभवादिति । कांत्यास्मरवधूयंतीत्य त्रवाचकोपमेयलोपः । अत्रकांत्यतिविशेषणसामर्थ्यात्स्वा त्मानंकामवधूभिवाचरंतीत्यर्थस्यगम्यमानतयास्वात्मनउप मेयस्यसहोपमावाचकेनानुपादानात्सत्वैच्छिकः । स्वात्मा नंस्मरवधूयंतीत्युपमेयोपादानस्यापिसंभवात् । काकताली यमित्यत्रकाकतालशब्दोवृत्तिविषयेकाकतालसमवेतक्रिया वर्तिनौ । तेनकाकागमनभिवतालपतनमिवकाकतालमिती वार्थेसमासाचतद्विषयादितिज्ञापकात्समासः । उभयत्रोप मेयंस्वस्यकचिद्गमनंतत्रैवरहसितन्व्याअवस्थानंच । तेनस्व स्यतस्याश्चसमागमःकाकतालसमागमसदृशइतिफलति।त तःकाकतालमिवकाकतालीयमितिद्वितीयस्मिन्निवार्थेसमा

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 202