Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 9
________________ ... चंद्रिकासमेतः . हिष्णुतायांतुचंद्रनिष्ठाल्हादकत्ववतिआल्हादकपदस्यलक्षणा । चंद्रादिपदंतात्पर्यग्रा हकं । चंद्रसदृशमिसत्राप्येकदेशेसादृश्येचंद्रान्वयः ससंबंधिकत्वात् । सदृशपदंवाचं द्रसादृश्यविशिष्टेलाक्षणिकं । अत्रैवाल्हादकत्वेनेत्युक्तावभेदस्तृतीयार्थस्तस्यचसदृश पदार्थकदेशेधर्मेऽन्वयः। तथाचाल्हादकत्वाभिन्नचंद्रदृत्तिधर्मवदभिन्मुखमितिबोधः। सदृशपदमेववासर्वार्थबोधकमितरतात्पर्यग्राहकमिसेवंविधान्वयसरणिश्रेणयस्तत्रतत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेया । इसलंप्रसक्तानुप्रसक्तपरिचिंतनेन । पूर्णोपमेवीस नंतरमालंकारिकैरितिपूरणीयं । तत्वंच विशेषतउपात्तशब्दशक्तिप्रतिपादितोपमा नोपमेयकलेसतिविशेषतःशब्दोपात्तसमानधर्मकत्वेचसतिविशेषतःस्वनिरूढशब्दग म्यत्वम् । स्वपदमुपमापरम् । उपमानलुप्तायामपिलक्षणयोपमानप्रतिपत्तेस्तद्वारणा यशक्तीति । उपमेयलुप्तायांस्मरवधूयंतीसादावात्मनउपमेयस्याध्याहृतेनात्मान मितिशब्देनबोधनादुपात्तेतिशब्दविशेषणम् । एवमपितन्वीसनेनात्रोपमेयस्यका व्यस्यसदृशंनदृश्यतइसेवंविधायांलुप्तोपमानायामुपमानस्यचसदृशपदोपात्तत्वाद्विशेषतइतिउपमेयोपमानतावच्छेदकरूपेणेयर्थः । धर्मलुप्तायामप्युपमावाचकेनसामा न्यतोधर्मस्योपात्तत्वाद्विशेषतइतिउपमाप्रयोजकतावच्छेदकरूपेणेयर्थः । वाचक लुप्तायामपिलक्षणयोपमानादिपदेनोपमावगमात्तद्वारणायविशेषतःस्वनिरूढेतिउपमा यांचनिरूढाइववद्वायथाशब्दाइसाद्यभियुक्तोक्तिसंगृहीताइवादयः । अत्रनिपात रूपस्थेवादेरुपसर्गवहयोतकत्वमेव । कथमन्यथा 'शरैरुनरिवोदीच्यानुद्धरिष्यनसा निवे'सादावुस्रादिपदोत्तरतृतीयादिसंगतिः । उस्रादेरुद्धरणक्रियांप्रयकरणखात्इवा थसादृश्यान्वयिनकरणीभूतशरविशेषणत्वाभावाच्चद्योतकत्वेतूस्रादिपदस्योस्रसदृश परतयोस्रसदृशैःशरैरितिशरविशेषणत्वेनतृतीयादिसंगतिरितिवैयाकरणमतंतुनादर णीयम् । उपास्यतेगुरुरिसादौधावसनक्रियायाअकर्मकतयाकर्मलकारानुपपत्ति रूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेनदृष्टांतवैषम्यस्यस्फुटत्वा त् । विशेषणविशेष्ययोःसमानविभक्तिकतायां 'विशेष्येणसहैकार्थभवेद्यत्रविशेष णम् । तत्रलिंगादयःमायोविशेष्यस्थाविशेषणे' इसनुशासनस्येवोपमानोपमेययोरपि तस्यांलिंगसंख्याविभेदेप्युपमानोपमेयता । 'विभक्तिःपुनरेकैवउपमानोपमेय योः। इसनुशासनस्यसत्वेनोपमानपदोत्तरतृतीयादेःसाधुखार्थतयोपपत्तेश्च। तस्माद्वाच कत्वमेवेवादीनां । युक्तंचतत् । अन्यथासकलालंकारिकसंमतस्येवशब्दप्रयोगेश्री तीत्वस्यदत्तजलांजलिखापत्तेः। रूढिप्रयोजनयोरन्यतरस्याभावेनचंद्रादिपदेनचंद्रसदृ शलक्षणायांनिषिद्धलाक्षणिकवरूपनेयार्थखदोषापत्तेश्च । अपि चइवादेोतकल नयेचंद्रादेरुपमानस्यपदार्थंकदेशतयातत्रसाधारणधर्मान्वयानुपपत्तिरितिदिक । उ

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 202