________________
... चंद्रिकासमेतः . हिष्णुतायांतुचंद्रनिष्ठाल्हादकत्ववतिआल्हादकपदस्यलक्षणा । चंद्रादिपदंतात्पर्यग्रा हकं । चंद्रसदृशमिसत्राप्येकदेशेसादृश्येचंद्रान्वयः ससंबंधिकत्वात् । सदृशपदंवाचं द्रसादृश्यविशिष्टेलाक्षणिकं । अत्रैवाल्हादकत्वेनेत्युक्तावभेदस्तृतीयार्थस्तस्यचसदृश पदार्थकदेशेधर्मेऽन्वयः। तथाचाल्हादकत्वाभिन्नचंद्रदृत्तिधर्मवदभिन्मुखमितिबोधः। सदृशपदमेववासर्वार्थबोधकमितरतात्पर्यग्राहकमिसेवंविधान्वयसरणिश्रेणयस्तत्रतत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेया । इसलंप्रसक्तानुप्रसक्तपरिचिंतनेन । पूर्णोपमेवीस नंतरमालंकारिकैरितिपूरणीयं । तत्वंच विशेषतउपात्तशब्दशक्तिप्रतिपादितोपमा नोपमेयकलेसतिविशेषतःशब्दोपात्तसमानधर्मकत्वेचसतिविशेषतःस्वनिरूढशब्दग म्यत्वम् । स्वपदमुपमापरम् । उपमानलुप्तायामपिलक्षणयोपमानप्रतिपत्तेस्तद्वारणा यशक्तीति । उपमेयलुप्तायांस्मरवधूयंतीसादावात्मनउपमेयस्याध्याहृतेनात्मान मितिशब्देनबोधनादुपात्तेतिशब्दविशेषणम् । एवमपितन्वीसनेनात्रोपमेयस्यका व्यस्यसदृशंनदृश्यतइसेवंविधायांलुप्तोपमानायामुपमानस्यचसदृशपदोपात्तत्वाद्विशेषतइतिउपमेयोपमानतावच्छेदकरूपेणेयर्थः । धर्मलुप्तायामप्युपमावाचकेनसामा न्यतोधर्मस्योपात्तत्वाद्विशेषतइतिउपमाप्रयोजकतावच्छेदकरूपेणेयर्थः । वाचक लुप्तायामपिलक्षणयोपमानादिपदेनोपमावगमात्तद्वारणायविशेषतःस्वनिरूढेतिउपमा यांचनिरूढाइववद्वायथाशब्दाइसाद्यभियुक्तोक्तिसंगृहीताइवादयः । अत्रनिपात रूपस्थेवादेरुपसर्गवहयोतकत्वमेव । कथमन्यथा 'शरैरुनरिवोदीच्यानुद्धरिष्यनसा निवे'सादावुस्रादिपदोत्तरतृतीयादिसंगतिः । उस्रादेरुद्धरणक्रियांप्रयकरणखात्इवा थसादृश्यान्वयिनकरणीभूतशरविशेषणत्वाभावाच्चद्योतकत्वेतूस्रादिपदस्योस्रसदृश परतयोस्रसदृशैःशरैरितिशरविशेषणत्वेनतृतीयादिसंगतिरितिवैयाकरणमतंतुनादर णीयम् । उपास्यतेगुरुरिसादौधावसनक्रियायाअकर्मकतयाकर्मलकारानुपपत्ति रूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेनदृष्टांतवैषम्यस्यस्फुटत्वा त् । विशेषणविशेष्ययोःसमानविभक्तिकतायां 'विशेष्येणसहैकार्थभवेद्यत्रविशेष णम् । तत्रलिंगादयःमायोविशेष्यस्थाविशेषणे' इसनुशासनस्येवोपमानोपमेययोरपि तस्यांलिंगसंख्याविभेदेप्युपमानोपमेयता । 'विभक्तिःपुनरेकैवउपमानोपमेय योः। इसनुशासनस्यसत्वेनोपमानपदोत्तरतृतीयादेःसाधुखार्थतयोपपत्तेश्च। तस्माद्वाच कत्वमेवेवादीनां । युक्तंचतत् । अन्यथासकलालंकारिकसंमतस्येवशब्दप्रयोगेश्री तीत्वस्यदत्तजलांजलिखापत्तेः। रूढिप्रयोजनयोरन्यतरस्याभावेनचंद्रादिपदेनचंद्रसदृ शलक्षणायांनिषिद्धलाक्षणिकवरूपनेयार्थखदोषापत्तेश्च । अपि चइवादेोतकल नयेचंद्रादेरुपमानस्यपदार्थंकदेशतयातत्रसाधारणधर्मान्वयानुपपत्तिरितिदिक । उ