Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 7
________________ चंद्रिकासमेतः काख्यग्रंथे तएवेसनंतरंलिख्यंतइतिशेषः । तत्रस्थितानामपिकेषांचिदलेखनात्मायइ त्युक्तं । यथाऽनंतर श्लोकस्योत्तरार्धं । तत्रैवंदृश्यते 'हृदयेखेलतोरुच्चैस्तन्वंगीस्तनयोरिवे ति' स्वयंखन्यदेवविरचितमिति । एवंचतदीयखेनकथनादाशंकानिरासः ॥५॥ उपमायत्रसादृश्यलक्ष्मीरुल्लसतिद्वयोः ॥ हं सीवरुष्णतेकीर्तिःस्वर्गगामवगाहते ॥ ६ ॥ यत्रोपमानोपमेययोः सहृदयहृदयाल्हादकत्वेनचारुसादृश्य मुद्भूततयोल्लसतिव्यंग्यमर्यादांविनास्पष्टंप्रकाशतेतत्रोपमालं कारः। हंसीवेत्युदाहरणम् । इयंचपूर्णोपमेत्युच्यते । हंसीकी र्तिः स्वर्गगावगाहनमिवशब्दश्चेत्येतेषामुपमानोपमेयसाधारण धर्मोपमावाचकानांचतुर्णामप्युपादानात् । यथावा।“गुणदोषौ बुधोगृह्णन्निंदुवेडाविवेश्वरः। शिरसाश्लाघतेपूर्वपरंकंठेनियच्छ ति॥” अत्रयद्यप्युपमानोपमेययो क साधारणोधर्मः। उपमा नेईश्वरेचंद्रगरलयोहणमुपादानंतयोर्मध्ये पूर्वस्यचंद्रस्यशिसा श्लाघनंवहनंउत्तरस्यगरलस्यकंटेनियमनंसंस्थापनंउपमेयेवुधे गुणदोषयोग्रहणंज्ञानंतयोर्मध्येपूर्वस्यगुणस्यशिरसाश्लाघनंशि र कंपेनाभिनंदनं उत्तरस्यदोषस्यकंठेनियमनंकंठादुपरिवाचा ऽनुद्घाटनमितिभेदात् । तथापिचंद्रगरलयोर्गुणदोषयोंश्चबिं बप्रतिबिंबभावेनाभेदादुपादानज्ञानादीनांगृह्णन्नित्येकशब्दोपा दानेनाभेदाध्यवसायाचसाधारणधर्मतेतिपूर्वस्माविशेषः । व स्तुतोभिन्नयोरप्युपमानोपमेयधर्मयोःपरस्परसादृश्यादभिन्न योःप्टथुगुपादानबिंबप्रतिबिंबभावइत्यालंकारिकसमयः॥ ६ ॥ संप्रसर्थालंकारेषु निरूपणीयेषुबहलालंकारघटकतयासुप्रसिद्धतयाचप्रथममुपमालं कारंलक्षयति उपमेति । अयंचलक्ष्यनिर्देशः। शेषलक्षणं । सादृश्यलक्ष्मीश्चमत्कृतिज नकतातद्विशिष्टसादृश्यमितियावत् । धर्मधर्मिणोरभेदोपचाराल्लक्षणव्याचष्टे यत्रेति । यत्रकाव्येत्तित्वंसप्तम्यर्थः। तच्चशक्तिलक्षणान्यतरसहकारेणबोधकखसंबंधेन। उपमा। नमधिकगुणंचंद्रादि। उपमेयंवर्ण्यमानंकामिनीवदनादि। सहृदयाकाव्यभावनापरिपक बद्धिः। व्यंग्यस्यमर्यादाप्रतीतिनियमरूपाययासाव्यंजनेसर्थः। अत्रचोपमानोपमेययो

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 202