Book Title: Kuvalayanand Author(s): Kashinath Vasudev Khandekar Publisher: Jagdishwar Mudranalay View full book textPage 8
________________ कुवलयानंदः रितिस्वरूपकथनंनतुलक्षणांतर्गतंव्यावर्तनीयाभावादात्माश्रयापादकत्वाच्च । उपमान बोपमेयखयोरुपमाघटितखात् । एतच्चाग्रेव्यक्तीभविष्यति । इत्थंचालंकारखेसतिसाह श्यमुपमालंकारलक्षणंबोध्यम्। एवमग्रेप्यधिकारप्राप्तमलंकारखविशेषणंबोध्यं । हंसी सादि।अत्रतावदिवार्थेसादृश्यनिरूपितखसंसर्गेणहंस्यादेरन्वयः।सादृश्यस्यप्रयोजकल संसर्गेणस्वर्गगावगाहनाश्रयत्वरूपेसाधारणधर्मतस्यचस्वरूपसंबंधेनकीौसादृश्यस्य निपातार्थतयानामार्थप्रतिसाक्षात्संबंधेनविशेष्यत्वेविशेषणत्वेचबाधकाभावात्। तथा चहंसीनिरूपितसादृश्यप्रयोजकस्वगंगाकर्मकावगाहनाश्रयत्वषतीकीर्तिरितिबोधः । नचैवस्वगंगावगाहनमिवशब्दश्चेसाद्यग्रिमग्रंथेधात्वर्थस्यसमानधर्मत्वोक्तिविरुद्धेतिवा घ्यं तदाश्रयत्वस्यसमानधर्मत्वेतस्यतथात्वस्यौचिसायातत्वेनविरोधाभावात्। तथास तितत्रैवकुतोनसादृश्यान्वयइतिचेन्न । धात्वर्थनिष्ठविशेष्यतानिरूपितमकारतासंसर्गे णशाब्दबोधेविशेष्यतयाविभक्त्यर्थोपस्थितेहेतुत्वात् । नचनिपातार्थभिन्नत्तित्वेना कारताविशेषणीयेतिवाच्यं । घटोनपश्यतीसादौघटाद्यन्विताभावस्यकर्मतासंसर्गेणद र्शनेऽन्वयापत्तेः ।यदितुधात्वर्थेपितात्पर्यवशात्सादृशान्वयोनुभवसिद्धस्तदाधात्वर्थनि ठविशेष्यतानिरूपितप्रकारतासंबंधेननान्वयबुद्धिप्रतिनजन्योपस्थिते प्रतिबंधकत्व मात्रंपरिकल्प्यघटोनपश्यतीसादौपूर्वोक्तान्वयबोधोनिराकरणीयइतिदिक्। एवमरविं दमिवसुंदरंवदनमिसादावरविंदादिनिरूपितसादृश्यस्प्रयोजकतासंसर्गेणसुंदरपदाओं कदेशेपिसुंदरत्वेऽनुभववलादन्वयस्तद्विशिष्टस्यचाभेदेनमुखादौ । इत्थंचारविंदनिरूपि तसादृश्यप्रयोजकसौंदर्यवदभिन्नवदनमिसन्वयबोधः । अरविंदसुंदरमितिसमासेत्वर विंदपदेनारविंदनिरूपितसादृश्यप्रयोजकलक्ष्यते।तच्चाभेदेनपदार्थैकदेशेसौंदर्येऽन्वेति। एवंचारविंदनिरूपितसादृश्यप्रयोजकाभिन्नसौंदर्यवदभिन्नवदनमियन्वयवोधः। एकदे शान्वयायोगादरविंदपदमेवलक्षणयासर्वार्थबोधकं सुंदरपदंतुतात्पर्यग्राहकमिसके।अर विंदमिववदनमित्यत्रारविंदनिरूपितसादृश्यवद्वदनमितिबोधः । सादृश्यस्यनिपातार्थत याभेदेननामार्थान्वयेबाधकाभावात् । अरविंदमिवभातीसत्रभातेर्ज्ञानार्थकत्वेऽरविंद पदस्यारविंदनिरूपितसादृश्यप्रकारकज्ञानविषयेलक्षणातस्यचाभेदेनमुखादावन्वयः। शेषतात्पर्यग्राहकं । पूर्वोक्तदिशावासादृश्यस्यैवप्रकारितासंसर्गेणधात्वर्थेऽन्वयः। अत्रैव सौंदर्येणेतिधर्मोपादानेतृतीयार्थस्यप्रयोज्यत्वस्यसादृश्येन्वयात्सौंदर्यप्रयोज्यारविंदनि रूपितसादृश्यप्रकारकज्ञानविषयइतिबोधः। आद्यकल्पेत्वरविंदपद मेवसर्वार्थबोधकमि तरतात्पर्यग्राहकमितिध्येयं । इयंचसादृश्यस्यपदार्थांतरत्वमतेशाब्दबोधरीतिरुपदार्थ ता । तस्यसमानधर्मरूपत्वेतुचंद्रइवमुखमियादौचंद्रवृत्तिधर्मवन्मुखमितिबोधः। अत्रैवा ल्हादकमितिसमानधर्मोपादानेइवार्थस्यधर्मस्याल्हादकत्वेपदार्थैकदेशेऽन्वयः । तदसPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202