SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः न । वस्तुगसाआनंदवरूपोयआचारस्तद्धोधकस्येसर्थः। ननुकिप्लोपाज्ञानेप्याचार प्रतीते कर्पूरादिपदानामेवतद्धोधकवपक्षेकथंधमलोपःसंगमनीयइतिचेत्। अत्रमांचः। एवमपि तद्वाचकतयाविहितस्यकिपोलोपात्तल्लोपव्यपदेशः । अतएवात्रसमानार्थकः क्यचनोपात्तस्तस्यालुप्तवादिसाहुः । नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेप्यानं दखादिनाविशेषरूपेणानुपादानाद्धर्मलोपोयुक्तएव । अन्यथाइंदुतुल्यास्येखादेर्धर्मलु सोदाहरणस्यासंगतखापत्तेः । नचैवंक्यजादावपिधर्मलुप्तास्यादितिवाच्यं । इष्टापत्तेरि साहुः । स्मरवधूयंतीयोति । ननूपमानादाचारइतिकर्मभूतादुपमानादाचारेक्यचोवि धानात्स्मरवधूंरतिमिवाचरतसिवगमेप्यात्मानमन्यांवेतिकथंनिर्णयस्तत्राह । विशेष णेति । रसनुरूपाचरणस्यकांतिकरणकलरूपविशेषणसामर्थ्यादिसर्थः । कांते सर सतःस्वीयत्वावगमादितिभावः । नचात्मनउपमेयस्यतन्वीपदेनोपादानात्कथंलोपइति वाच्यम् । तस्याद्वितीयांततयाकर्मभूतोपमेयासमर्पकवादात्मानमिसध्याहृतेनैवतरोधा त् । अत्रचस्मरवधूपदेनस्मरवधूसादृश्यलक्ष्यते । तस्यचप्रयोजकत्वसंसर्गेणाभेदेनवाऽऽ चारेऽन्वयः । तथाचस्मरवधूसादृश्याभिन्नआत्मकर्मकोयआचारस्तदाश्रयस्तन्वीति बोधः। काकतालीयेति । वृत्तिविषयेसमासविषये । ज्ञापकादिति । इवार्थेसमा साभावेतद्विषयादिखनेनेवार्थविषयसमासानुवादोऽनुपपनस्तज्ज्ञापकइयर्थः । उभयत्र काकागमनतालपतनयो । उममेयमियनंतरंक्रमेणेतिशेषः । तेनेति । काकतालसम घेतक्रियापरयो काकतालपदयोरिवार्थेसमासेनेसर्थः । काकतालसमागमेति । अयं भावः । काकागमनतालपतनयोरुपमानखेतदुपमेययोःस्वीयगमनतन्व्यवस्थानयोः थगनुपात्तखेनोपमेयतयान्वयायोगात्काकतालसमागमएवोपमानम् । इत्थंचकाकता लसमागमसदृशंकाकतालपदार्थस्तस्यचाभेदेनस्वीयतन्वीसमागमरूपउपमेयेऽन्वयइति। ततइति । तादृशसमासोत्तरमियर्थः । इतितदर्थइति । काकतालपदलक्षितस्यकाकक ततालफलोपभोगसदृशस्याभेदेनतन्वीरतिलाभरूपेणोपमेयेनान्वयादितिभावः। अत्रप तनदलितमितिरहोदर्शनक्षुभितहृदयेतिचबिंबप्रतिबिंबभावापन्नधर्मस्वरूपकथनंनखे। वमन्वयाकारइतिबोध्यं । नचसकृदुच्चारिताभ्यांकाकतालपदाभ्यांकथमुपमानद्वयावग मइतिवाच्यं । अनुभवानुसार्यनुशासनेनव्युत्पत्तिवैचित्र्यस्यस्फुटंप्रतिपत्तरिति। एवंद रूहखात्पव्याख्यायतत्रोपमानलुप्तादींश्चतुरोपिभेदान्प्रदर्शयितुमाह।ततश्चेति। काका गमनेसादि । काकागमनतालपतनरूपोयःसमागमस्तद्रूपस्येत्यर्थः। इदंचकाकागमनमि वतालपतनमिवेतिमहाभाष्यगतविग्रहवाक्यविरोधशंकापरिहारायोक्तं। समागमस्यता दृशक्रियाद्वयाभिभवेनोक्तयुत्तयातस्योक्तार्थएवपर्यवसानात् । विशिष्टोपमायांविशेष णोपमावगतिवत्समागमोपमायामपितदवयवक्रिययोर्यथायोगंगम्यमानामुपमामभिरे
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy