Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 151
________________ । १४५ ।। वञ्जनैः ।। ४ ।। इति तद्वचोऽमृतैरुल्लासितौ वाहडाम्बडावेकैकमभिग्रहं जगृहतुः । श्रीवाहडेन निजापरमातृकाम्बडबन्धवे दण्डनायकपदं दापितम् । स्वयं राजाज्ञामादाय रैवतके त्रिषष्टिलक्षद्रव्यव्ययेन सुगमां नवां पद्यामम्बिकाप्रक्षिप्ताऽक्षतमार्गेण कारयित्वा श्रीशत्रुञ्जयतलहट्टिकायामावासान् दापयित्वा ससैन्यस्तस्थो । मेलिता अनेके सूत्रधारा: । चैत्योद्वारं श्रुत्वा समायाता बहवो व्यवहारिणः स्वलक्ष्मीव्ययेन पुण्यविभागलिप्स्या । तदवसरे च टीमाणकवास्तव्यो भीमः कुतपिकः षड्द्रम्मनीविकस्तत्र कटके घृतं विक्रीय शुद्धव्यवहारेण रूपकाधिकं द्रम्ममर्जयत् । रूपककुसुमैः श्रीनाभेयं मनोरङ्गेण पूजयित्वा पश्चादायातः कटकान्तरितस्ततो भ्रमन् श्रीवाग्भटमन्त्रिणं पटमण्डपासनस्थमनेककोटीश्वरव्यवहारिश्रेणीसेव्यमानं दौवारिकैर्दूरीक्रियमाणोऽपि दृष्टवान् दध्यौ च - अहो ! मर्त्यतया तौल्यमस्य मेऽपि गुणैः पुनः। द्वयोरप्यन्तरं रत्नोपलयोरिव हा ! कियत् ॥ १॥ श्रीयतेऽयं श्रियाऽश्रान्तं पुरुषोत्तमविभ्रमात् । तदीर्ष्ययेव श्रीयेऽहमलक्ष्म्या पुरुषाधमः ।। २ ।। स्वकीर्तिस्पद्ध येवाऽयं मन्त्री विश्वोदरम्भरिः । अहं तु हतको नाऽस्मि, स्वनिर्वाहेऽपि शक्तिमान् ।। ३ ।। महान्तोऽपि स्तुवन्त्येनं, दानमानवशीकृताः । दारिद्रयोपद्रवोद्विग्ना, स्तौति मां मत्प्रियाऽपि न ||४|| - दृक्षं महातीर्थमप्युद्धर्तुमयं क्षमः । न कायमानमप्यस्मि नवीकर्तुमहं सहः ॥ ५ ॥ अयमेव ततो मन्त्री, मन्ये पुण्ये निदर्शनम् । ईदृग् लीलायितं यस्य चक्रवत्तिविजित्वरम् ।। ६ ।। इति ध्यायन् भीमो द्वाःस्थैर्गलहस्तितो मन्त्रिणा दृष्ट आकार्य पृष्टश्च । भीमेनापि घृतविक्रयलाभपूजादि कथितम् । ततः - धन्यस्त्वं निर्धनोऽप्येवं, यो जिनेन्द्रमपूजयत् । धर्मबन्धुत्वमसि मे ततः साधर्मिकत्वतः ॥ १ ॥ इति समग्र व्यवहारिसमक्षं स्तुत्वा स्वार्द्धासने बलादुपवेशित XX★★★★************ ।। १४५ ।।

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238