Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 221
________________ भुंजइ दिणद्रुमे भागे । कुसुमाइएहिं घरचेइयाइं अच्चेइ संझाए ॥ ११ ॥ एवं खु पुण्णनिहिणो, वच्चइ कालो सुचरिएहि ॥ __ अर्थकदा जगदानृण्यकरणमनोरथोऽनेकधापि पुण्यरसामृतास्वादेनातृप्तात्मा श्रीचौलुक्यः सुवर्णसिद्धये श्रीगुरूपदे॥२१५॥ शात् श्रीहेमसूरिगुरून् श्रीदेवचन्द्राचार्यान् श्रीसङ्घनृपतिविज्ञप्तिकाभ्यामाकारितवान् । तीव्रतपरायणा महत्सङ्घकार्य विमृश्य विधिविहारक्रमेण पथिकेनाप्यनुपलक्ष्यमाणाः पौषधशालामागताः । राजाऽपि प्रत्युद्गमादिसामग्री कुर्वन् प्रभुज्ञापितस्तत्राययौ । अथ द्वादशावर्त्तवन्दनोपदेशभवनानन्तरं गुरुभिः सङ्घकार्ये पृष्टे सभां विसृज्य जवनिकान्तरितौ श्रीहेमाचार्यनृपती गुरुपदयोनिपत्य सुवर्णसिद्धियाञ्चां चक्राते । मम बाल्ये विद्यमानस्य ताम्रखण्डं काष्ठभारवाहकाद्याचितवल्लीरसेनाभ्यक्तं युष्मदादेशाद्वह्नियोगात्सुवर्णीबभूव । तस्या वल्ले म संकेताद्यादिश्यतामिति हेमसूरिणोक्ते कोपाटोपात श्रीहेमसूरि दूरतः प्रक्षिप्य न योग्योऽसीति, अग्रे मुद्गरसप्रायप्रदत्तविद्यया त्वमजीर्णभाक् कथमिमा विद्यां मोदकाभां तव मन्दाग्नेर्ददामीति निषिध्य, नृपं प्रति एतद्भाग्यं भवतो नास्ति, येन जगदानृण्यकारिणी सुवर्णसिद्धिविद्या तव सि यति, अपि च मारिनिवारणजिनमण्डितपृथ्वीकरणादिभिः पुण्यैः सिद्ध लोकद्वये किमधिकमभिलषसि? इत्यादिश्य Ea तदैव विहारं कृतवन्तः । एकदा हेमसूरिः मूंकरि किसिउं हरडइ काइ रडेइ । जेण कारणि हूं घल्लिउ सव्वि हु वंजणच्छेहिं ॥ १ ॥ ___ अतः परं न रटिष्यति युष्माभिः स्वनामादौ न्यस्तत्वात् मात्रयाऽधिकीकृतत्वाच्च, इत्यादिप्रश्नोत्तरैः पूर्वमेव प्रीणित- * ॥२१५।। मनसा व्याख्यानमध्ये श्रीहेमाचार्येर्दाहेति प्रोक्ते राज्ञा सहायातदेवबोधिना हस्तौ घृष्टवा न किमपीति प्रोक्तम् । मुक्त

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238